________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:)
............. मूलं [१२४-१२६] / गाथा [१८-२३] .......... - पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र २]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
प्रत सूत्रांक [१२४१२६] गाथा
||१८
श्रीअनुः
एकत्र जीवप्राधान्यमन्यत्राजीवप्राधान्यमाश्रीयत इति, ततश्योपपन्नमेव जीवोदयनिष्पन्नं अजीवोदयनिष्पन पेत्यलं विस्तरेण, से तं उदयिए । औदयिकाहारि वृत्तीला 'से कितं उमसमिए, पपसमिए दुबिहे पन्नते, सं०-वसमे य उवसमनिष्फण्णे य, तत्रोपशमो-मोहनीयस्य फर्मणः अनन्तानुबन्धादिभेद-गलादया भावार ॥ ६॥
भभिन्नस्य उपशमः, उपशमश्रेणीप्रतिपन्नस्य मोहनीयभेदाननंतानुवंध्यादीन वपशमयतः, यत उदयाभाव इत्यर्थः, णमिति पूर्ववत् , उपशम एचौप
शमिकः, उपशमनिष्पन्नस्तूपशान्तक्रोध इत्यादि, उदयाभावफलरूप आत्मपरिणाम इति भावना, सेतं उपसमिए । 'से किं तं खइए १, खइए दुबिहे पण्णते, तंजद्दा-खए य खयनिष्फल्ने य, तत्र अय: अष्टानां कर्मप्रकृतीनां शानावरणीयादिभेदानां, झयः काभाव एवेत्यर्थः, 'ण' मिति पूर्ववत् , अब एव झायिका, क्षयनिष्पण्णस्तु फलरूपो विचित्र आत्मपरिणामः, तथा चाह-'उप्पण्णणाणदंसणे' त्यादि, उत्पन्ने श्यामतापगमेनादर्शमंडलप्रभावत् सकलतदावरणापगमादभिव्यक्ते ज्ञानदर्शने यस्य स तथाविधः, अरहा अविद्यमानरहस्य इत्यर्थः, रागादिजेत|स्वाजिनः, केवलमस्यास्तीति केवळी, संपूर्णज्ञानवानित्यर्थः, अत एवाह-श्रीणाभिनियोधिकमानावरणीय इत्यादि, विशेषविषयमेव, यावत् अना-1 वरण:-अविद्यमानाबरण: सामान्येनावरणरहितत्वात् , विशुद्धांपरे चन्द्रबिम्बवत् , तथा क्षीणमेकान्तेनापुनर्मावतया च, निर्गतावरणो-निरावरण: आगंतुकेतरावरणस्वाप्यभावान् राहुरहितचन्द्रविम्बवत् , तथा क्षीणमेकान्तेनापुनीवतयाऽऽवरण यस्यासौ क्षीणावरणः, अपाकृतमलावरणजास्यम-14 णिवत् , तथा ज्ञानावरणीयेन कर्मणा विविधम्-अनेक प्रकारैः प्रकर्षेण मुक्तो ज्ञानावरणीयकमविप्रमुक्त इति, निगमनम्, एकार्थिकानि वैतानि, | नयमतभेदेनान्यथा वा भेदो वाच्य इति, केवलदर्शी-संपूर्णदर्शी,क्षीणनिएफलेन च, निद्रादिस्वरूपमिदं-'मुहपठिपोहो निरा बुहपडियोहो व निरनिरा ||
॥६२॥ य। पयला होति ठियस्स . पयळपयला य कमओ ॥ १ ॥ अतिसकिलिनुकम्माणुवेदणे होइ थीणगिडीओ । महानिरा विधिवियवाचार-Ik | पसाहणी पाय ॥ २॥ सावावेदनीयं प्रीतिकारी, व कोपे' कोधन कोषः, कोपो रोपी दोपोऽनुपशम इत्यर्थः, मानः संभो गर्व तमुको।
२३||
दीप अनुक्रम [१५११६३]
ScareBOX
~199