SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) .............. मूलं [१२४-१२६] / गाथा [१८-२३] .......... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: प्रत सूत्रांक [१२४१२६] गाथा श्रीअनु० हारि.वृत्तो ॥६१।। ||१८ २३|| कातन्त्र रूप, ११५) पदान्ते यी एकारौकारी ताभ्यां पर, अकारो लोपमापद्यते, ततः सिद्ध ते अत्र, से चे लोवेणं, से किंत पयतीएपंचनाम यथाऽग्नी एतौ इत्यादि, एतेषु पयेषु 'विवचनमनी' (कातन्त्र ६२) द्विवचनमौकारान्तं यत् भवति तलक्षण न्तरेण स्वरेण स्वरे परत: प्रक- इनाम च त्या भवति, सिद्ध अमी एती इत्यादि, विकारेणापि दंडस्य अग्र इत्यादि, अत्र 'समानः सवर्णे दीर्थो भवति परश्च लोपमापद्यते' (का० २४) सिद्धं दंडानं इत्यादि, से तं विगारेणं, एवं चतुर्णाम | पंचनाम्नि 'से किं' मित्यादि सूत्रं ( १२५-११३) तत्राश्व इति नामिक द्रव्याभिधा-1 यकत्वात् , खस्विति नैपातिक, खलुशब्दस्य निपातत्वात् , धावतीत्याख्यातिक क्रियाप्रधानस्वात, परीत्यौपसर्गिक परि सर्वतो भाव इत्युपसर्गपाठे पठितत्वात्, संयत्त इति मिश्र, समेकीभाव इत्यस्योपसर्गत्वात् 'यती प्रयत्न' इति च प्रकृतेरुभयात्मकत्वात् मिश्रमिति, तदेतत्पंचनाम ।। से किं तं छणामे, छब्बिहे पण्णने इत्यादि (१२६-११३) अत्र षड् भावा औदयिकादयः प्ररूप्यन्ते, तथा च सूत्रं-'से किं तं उदथिए?, २ दुबिहे पण्यत्ते, ०-उदए य उदयनिष्फपणे च, अत्रोदय:-अष्टानां कर्मप्रकृतीनां ज्ञानावरणीयादिलक्षणानामुदयः सत्ताऽच| स्थापरित्यागेनोदीरणावलिकामतिक्रम्योदयावालिकायामात्मीयात्मीयरूपेण विपाक इत्यर्थः, 'ण' मिति वाक्यालकारे, अत्र चैवं प्रयोग:-उदय एव औदविका, उदयनिष्पन्नस्तु द्वेधा-जीवोदयनिष्फण्णे व अर्जावोदयनिष्फण्णे य, वत्र जीव उदयनिष्फन्नो जीवोदयनिष्पन्नः, जीवे कर्मविपाकनि-13 वृत्त इत्यर्थ, अथवा कर्मोदयसहकारिकारणकार्या एव नारकत्वादय इति प्रतीतं, अन्वे तु जीवोदयाभ्यां निष्फण्णो जीवोदयनिष्पन्न इदि व्याचक्षते, इदमप्यदुष्टमेव, परमार्थतः समुदायकार्यस्वात्, एवमजीवोदयनिएफपयोपि वाच्यः, तथा चौदारिकशरीरप्रायोग्यपुद्गलमहणशरीरपरिणतिश्च न तथाकर्मोदयमन्तरेणेति अत उक्तमौदारिक वा शरीरमित्यादि, औदारिकशरीरप्रयोगपरिणामिकतया द्रव्यं, तच्च वर्णगंधादिपरिणामितादि च, न चेदमौदारिकशरीरव्यापारमन्तरेण तथा परिणमतीति, एवं वैक्रियादिष्वपि योजनीयं, इह च वस्तुतः द्वयोरपि द्रव्यात्मकत्वे दीप अनुक्रम [१५११६३] ... अत्र औदयिक आदि षड् भावानां वर्णनं क्रियते ~198~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy