SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [११९ १२३] गाथा ||१७|| दीप अनुक्रम [१४३ 140] "अनुयोगद्वार"- चूलिकासूत्र - २ (मूलं + वृत्तिः) मूलं [११९- १२३] / गाथा [१७] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः श्रीअनु० हारि. वृत्ता ॥ ६० ॥ द्रव्यनाम गुणनाम पर्याय नाम, एतानि प्रायो ग्रंथत एव भावनीयानि, नवरं द्रव्यगुणपर्यायस्वरूपं द्रव्यं धर्मास्तिकायादि, गुणा गत्यादयः, तद्यथा-गतिगुण धर्मास्तिकायः स्थितिगुणोऽधर्मास्तिकायः अवगाहगुणमाकाशं उपयोगगुणा जीवा वर्त्तनादिगुणः कालः पुत्रळगुणा रूपादयः पर्यायात्वमीषामगुरुपब: अनंता आह-तुल्ये द्रव्यत्वे किं पुद्रलास्तिकायगुणादीनां प्रतिपादनं न धर्मास्तिकायादिगुणादीनां ( यथा) पुलानामिन्द्रियप्रत्यक्षविषयतया तस्य तद्गुणानां च सुप्रतिपादकत्वं न तथाऽन्येषामिति इद वर्णः पंचधा कृष्णीललोदितकापोतशुक्लाख्य: प्रतीत एव कपिशादयस्तु संसर्गजा इति न तेषामुपन्यास, गंधो द्विधा सुरभिर्तुरभिध, तत्र सौमुख्यन् सुरभि: दौर्मुख्यकृत् दुरभिः, साधारणपरिणामो ऽस्पष्टपद इति संसर्गजत्वादेव नोक्तः, एवं रसेष्वपि संसर्गजानभिचानं वेदितव्यं रसः पंचवि धस्तिक्तकटुकषायाम्म चुराख्यः श्लेष्मादिदोषहन्ता तिक्तः वैशद्यच्छेदनकृत्कः अनरुचिस्तंभनकम कपायः आश्रवणक्लेदन कृदम्लः हादनबृंहणकृन्मधुरः छषणः संसर्गज:, स्पर्शोऽविधः स्निग्धशीतोष्णलघुगुरुमृदुकीठनाख्यः संयोगे सति संयोगिनां यन्धकारण स्निग्धः तथैवाबन्धकारणं रूक्षः वैशयकृत्सुमनःस्वभावः शीतो मार्दवपाककृष्णः प्रायस्तिर्यगूर्ध्वगमनहेतुर्दषुः अधोगमनहेतुर्गुरुः संनविलक्षणो मृदुः अनमनात्मकः कठिनः संस्थानानि संस्थानानुपूयों पूर्वोक्तानि, पर्यायानां त्वेकगुणकाकादि तत्रैकगुणका कस्तारतम्येन कृष्णकृष्णतरकृष्णतमादीनां यत आरभ्य प्रकर्षवृत्तिः, द्विगुणकालकस्तु ततो मात्रया कृष्णतरः एवं शेषेष्वपि भावनीयं यावदनंतगुणकृष्ण इति तत्पुनर्नाम सामान्येनैव त्रिविधं प्राकृतशैलीमधिकृत्य, श्रीलिंगादिनाम्नां उदाहरणानि प्रकटार्थान्येव से तं तिणामे' ति से किं तं चउनामे' त्यादि, ( १२४-११२) तत्राऽऽगमेन पद्मानि पयांसि अत्र 'आगमः उदनुबंध: स्वरादम्स्यात्परः' आगच्छतीत्यागमः आगम उकारानुबंध: स्वरादत्यात्परो भवति, सिद्धं पद्मानीत्यादि, सेतं आगमेणं, टोपेनापि ते अत्र इत्यादि, जनयोः पदयोः संहितायां 'पदात्परः पदान्ते छोपमकारः ' 7 ~ 197 ~ त्रिनाम चतुर्नाम च ॥ ६० ॥
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy