________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः )
................ मूलं [११९-१२३] / गाथा [१७] ............ * पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
श्रीअनु हारि.वृत्ती
प्रत सूत्रांक [११९१२३] गाथा ||१७||
॥ ५९॥
AARREAC
क्र मनियमः, शेष सुगम यावनिगमनमिति । 'से किं तमित्यादि (११९-१०४) तत्र कर्मविपाक उदयः उदय एचौदधिका, यद्वा तत्र भव-II
तत्र भव- विनाम स्तेन वा निच इत्येवं शेषेष्वपि व्युत्पत्तियोंजनीया इति, जबरनुपशम: मोहनीवस्य कर्मणः (सोया प्रकृतीनां ) उदयचतुर्णामष्टानां वा15 प्रकृतीनां क्षयः, कस्थपिदंशस्य क्षयः कस्याभिदुपशम इति भयोपशमी, प्रयोगविश्रसोद्भवः परिणामः, अमीषामेवैकादिसंयोगरचनं सग्निपातः | कमः पुनरमीषां स्फुटनारकादिगत्युवाहरणभावना प्राप्यस्तदन्याधारश्च प्रथममौदायकस्तत: सर्वस्तोकस्यापिशामिकः ततस्तद्वहुतरत्वादेव झायोपशमिकः ततोऽपि बहुत्वात् क्षायिकः ततोऽपि सर्वबहुत्वात्पारिणामिकः ततः औदयिकादिमेलनसमुत्पन्नकः सन्निपातिक इविशेष प्रकदार्य यावत् 'से तं आणुपुस्विति निगमनं वाच्यं ।
'से किं तं दुनामे ? २ दुविहे पचते, तं०-एगक्सरिए य अणेगक्खरिए य' (१२२.१०५) एकशष्या संख्यावाचका, व्यज्यतेऽनेनार्थ प्रदीपेनेव घट इति व्यंजन-अक्षरमुच्यते, तरचेह सर्वमेव भाष्यमाणं अकारादि इकारान्तमेवार्थाभिव्यंजकत्वाच्छब्दस्य, एकं च तदक्षरं पर एकाक्षरेण निम्बर एकाक्षरिक, एवमनेकाक्षरिक नाम, ही:-जा श्री:-देवताविशेष:-धी:-बुद्धिः श्री प्रतीता, से कि ते अणेगक्खरिये । स्यादि प्रकटार्थ, यावत् 'अवसिय जीवदव्यं विससिय नेरइय' इत्यादि, तत्र नरकेषु भवो नारक: तिर्यग्योनो भवः तिर्यक् मननान्मनुष्यः दीव्यत्ति देव:, शेष निगदसिद्ध बाषद् द्विनामाधिकारः, नवरं पर्याप्तके विशेषः पर्याप्तनामकमोदयात् पर्याप्तका, अपर्याप्त नामकम्दियाचापर्या|मक इति । एकेन्द्रियादिविभागेषु स्पर्शनरसनमाणचक्षुषोत्राणींद्रियाणि कमिपिपीलिकाधमरमनुष्यादीनामेकैकद्धानि, सूक्ष्मयावरविशेषोऽपि
सूक्ष्मवादरनामकर्मोदयनिर्वधन इति, संमूछिमगर्भव्युत्कातिकभेदेषु संमूछिमः तथाविधकोक्यावगर्भज एफेंद्रियाविः पंचेंद्रियावसानः, गर्भ| न्यूक्रान्तिकस्तु गर्भवद्रिय एच, 'से तं दूनामे ति। 'से कितं तिनामे (१२३-१०९) अधिकृतं नाम विविध प्रशार, तद्यथा
दीप अनुक्रम [१४३१५०]
... अथ 'नाम्न: 'दुनाम', तीनाम' आदि भेदा: वर्णयते
~196~