SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः ) ................ मूलं [११९-१२३] / गाथा [१७] ............ * पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: श्रीअनु हारि.वृत्ती प्रत सूत्रांक [११९१२३] गाथा ||१७|| ॥ ५९॥ AARREAC क्र मनियमः, शेष सुगम यावनिगमनमिति । 'से किं तमित्यादि (११९-१०४) तत्र कर्मविपाक उदयः उदय एचौदधिका, यद्वा तत्र भव-II तत्र भव- विनाम स्तेन वा निच इत्येवं शेषेष्वपि व्युत्पत्तियोंजनीया इति, जबरनुपशम: मोहनीवस्य कर्मणः (सोया प्रकृतीनां ) उदयचतुर्णामष्टानां वा15 प्रकृतीनां क्षयः, कस्थपिदंशस्य क्षयः कस्याभिदुपशम इति भयोपशमी, प्रयोगविश्रसोद्भवः परिणामः, अमीषामेवैकादिसंयोगरचनं सग्निपातः | कमः पुनरमीषां स्फुटनारकादिगत्युवाहरणभावना प्राप्यस्तदन्याधारश्च प्रथममौदायकस्तत: सर्वस्तोकस्यापिशामिकः ततस्तद्वहुतरत्वादेव झायोपशमिकः ततोऽपि बहुत्वात् क्षायिकः ततोऽपि सर्वबहुत्वात्पारिणामिकः ततः औदयिकादिमेलनसमुत्पन्नकः सन्निपातिक इविशेष प्रकदार्य यावत् 'से तं आणुपुस्विति निगमनं वाच्यं । 'से किं तं दुनामे ? २ दुविहे पचते, तं०-एगक्सरिए य अणेगक्खरिए य' (१२२.१०५) एकशष्या संख्यावाचका, व्यज्यतेऽनेनार्थ प्रदीपेनेव घट इति व्यंजन-अक्षरमुच्यते, तरचेह सर्वमेव भाष्यमाणं अकारादि इकारान्तमेवार्थाभिव्यंजकत्वाच्छब्दस्य, एकं च तदक्षरं पर एकाक्षरेण निम्बर एकाक्षरिक, एवमनेकाक्षरिक नाम, ही:-जा श्री:-देवताविशेष:-धी:-बुद्धिः श्री प्रतीता, से कि ते अणेगक्खरिये । स्यादि प्रकटार्थ, यावत् 'अवसिय जीवदव्यं विससिय नेरइय' इत्यादि, तत्र नरकेषु भवो नारक: तिर्यग्योनो भवः तिर्यक् मननान्मनुष्यः दीव्यत्ति देव:, शेष निगदसिद्ध बाषद् द्विनामाधिकारः, नवरं पर्याप्तके विशेषः पर्याप्तनामकमोदयात् पर्याप्तका, अपर्याप्त नामकम्दियाचापर्या|मक इति । एकेन्द्रियादिविभागेषु स्पर्शनरसनमाणचक्षुषोत्राणींद्रियाणि कमिपिपीलिकाधमरमनुष्यादीनामेकैकद्धानि, सूक्ष्मयावरविशेषोऽपि सूक्ष्मवादरनामकर्मोदयनिर्वधन इति, संमूछिमगर्भव्युत्कातिकभेदेषु संमूछिमः तथाविधकोक्यावगर्भज एफेंद्रियाविः पंचेंद्रियावसानः, गर्भ| न्यूक्रान्तिकस्तु गर्भवद्रिय एच, 'से तं दूनामे ति। 'से कितं तिनामे (१२३-१०९) अधिकृतं नाम विविध प्रशार, तद्यथा दीप अनुक्रम [१४३१५०] ... अथ 'नाम्न: 'दुनाम', तीनाम' आदि भेदा: वर्णयते ~196~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy