SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः ) ................ मूलं [११५-११८] / गाथा [१६] ............ पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: प्रत सूत्रांक [११५११८] गाथा ||१६|| श्रीअनु० पाठसिद्धमेति । 'से किं तं सामायारियाणुपुच्ची' स्यादि, इह समाचरण समाचार:-शिष्टाचरित: क्रियाकलाप: तस्य भाष: 'गुणवचन- संस्थान हारि वृत्ती मानणादिभ्यः कर्मणि व्यवति (पा-५-१-१२४) यच् , सामाचार्य, सोऽयं भावप्रत्ययो नपुंसके भावे भवति, पित्करणसामाचली ॥५८॥ स्त्रीलिंगोऽपि, अत: खियां की सामाचारी, सा पुनधिविधा-'पदविभागे ति वचनात् ५६ दशषिधसामाचारीमीयकस्य भण्यते, 'इच्छामिच्छे- यानुपूज्या त्यादि (*१६-१०२)वत्र इच्छाकार: मिथ्याकारः तथाकारः, अत्र कारशब्दा प्रत्येकमभिसंबभ्यते, तषणमिच्छा-क्रियाप्रवृश्यभ्युपगमः करणं | कारः इच्छया करणं इडकारआज्ञावलाभियोगव्यापारप्रतिपक्षो व्यापारणं चेत्यर्थः, एवमक्षरगमनिका कार्यो, नवरं मिथ्या-वितथमयथा यथा भगवद्विरुक्तंन तथा दुष्कतमेतदिति प्रतिपत्ति: मिथ्यादुष्कतं, मिथ्या-अक्रियानिवृत्युपगम इत्यर्थः, अविचार्य गुरुवचनकरण तथाकार, अवश्य गंतव्यकारणमित्यतो गच्छामीति अस्थार्थस्य संसूचिका आवश्यकी, अन्यापि कारणापेक्षा या वा किया सामिया अवश्या कियेति सूचितं, &ानिषिद्धात्मा अहमारमन प्रविशामीति शेषसानामन्याख्यानाय त्रासादिदोषपरिहरणार्थ, अस्यास्य संसाधिका नौधिकी, करोमीति प्रच्छनं आम कछना, मकवाचार्यणोक्त इदं त्वया कर्तव्यमिति पुन: प्रानं प्रतिप्रश्न, छंदना-पोसाहना, दं भक्तं मुंश्व इनि, निमंत्रणं अहं ते भक्त लिम्भ्वा दास्यामीति, सच-"पुष्वगहिएण छंदण निर्मसणा होइगाहिएणं ।' सवामित्वभ्युपगमः श्रुतश्चर्यमुपसंपन, पती च'सुग सुहदुक्खे पाखेत्ते मग्गे विणयोवसंपदा एय। एवमेताः प्रत्तिपत्तयः सामाचारीपोनपामिति. आर-किमयों प्रतिपाद्यत इति, उच्यते, इह मुमुक्षुण्णा सममसामाचार्यनुष्ठानपरेण आझापलाभियोग एष स्वपोपतापहेतुत्वारप्रथमं वर्जनीयः, सामायिकाख्यप्रधानगुणलाभात् , ततः किंचित्रपळनसंभव एवं मिध्वादुकवतं दातव्यं, ततोऽप्येवंविधेनैव सता यथावद् गुरुवचनमनुष्य, सफलप्रयास- ॥५८ त्वात् , परमगुरुपचनाम्यवस्थितस्य स्वनामाथिकवत: स्खलनामलिनस्य वा गुरुवचनानुष्ठानभावऽपि पारमार्थिकफलापेक्षयानिष्पमपदानी(१)त्यता % दीप % अनुक्रम 3%ECACES [१३८१४२] ~195
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy