SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [११५ ११८] गाथा ||१६|| दीप अनुक्रम [१३८१४२] "अनुयोगद्वार"- चूलिकासूत्र - २ (मूलं + वृत्तिः) मूलं [११५-११८] / गाथा [१६] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५] चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः श्रीअनु० हारि. वृत्ती ॥ ५७ ॥ दो छ सुष्णं च छणव छ पण सक्ष जब जब छ पण ति सत्त णव सत्त पण एको एको भड दो सुण्णं एको सुण्ण ति सच सुण्ण ति पण दो विछ वो अट्ठ पण सक्ष य ठवेज्जा २८, एवं सीसपहेलिया चढणवतिठाणसतं जाव य संववहारकालो ताब संववहारविसए, तेण य पढमढविणेरइयाणं भवणवंतराण व भरहेरवएस सुसमदुस्समाए पछिमे भागे णरविरियाणं आउर उदमिज्जन्ति किं प-सीसपहेलि याए य परतो अस्थि संखेज्जो कालो, सो य अणतिसईणं अववहारिकत्तिकाएं ओबम्मे पक्खित्तो, तेण सीसपद्देलियाए परतो पहिओवमादि उवण्णत्था, शेषमानिगमनं कालानुपूर्व्या पाठसिद्धं । ' से किं त' मियादि (११५-१००) उत्कीर्त्तनं संशब्दनं यथार्थाभिधानं तस्यानुपूर्वी अनुपरिपाटी त्रिविधा प्रज्ञप्ता तथया - — पूर्वानुपूर्वीत्यादि पूर्ववत्, तत्र पूर्वानुपूर्वी उसभ' इत्यादि, आहवस्तुत आवश्यकस्य प्रकृतत्वात् सामायिकं चतुर्विंशतिस्तव इत्यादि वक्तव्यं किमर्थमेतत्सूत्रान्तरमिति, अत्रोच्यते, पशुतस्यापि सामान्यमेतदिति ज्ञापनार्थं, तथाहि - आचाराद्यनुयोगेऽपि प्रत्यध्ययनमेतत्सर्वमेवाभिधातव्यमित्युदाहरणमात्रत्वाद्भगवतामेव च तीर्थप्रणेतृत्वात्, शेषं सूत्रसिद्धं यावत् 'से तं उकित्तणाणुपुब्वि' त्ति 'से किं त' मित्यादि (११७-१०१ ), इहाकृतिविशेष: संस्थानं, तत् द्विविधं जीवाजीवभेदात् इह जीवसंस्थानेनाधिकारः, तत्रापि पंचेंद्रियसंबंधिना, तत्पुनः स्वनामकर्मप्रत्ययं पद्विधं भवति, आह च- 'समचतुरंसे' व्यादि, तत्र समं तुझ्यारोहपरिणामं संपूर्णागोपाङ्गावयवं स्वांगुळाष्टशतोच्छ्रायं समचतुरभं, नाभीत उपर्यादि लक्षणयुक्तं अधस्तादनुरूपं न भवति तस्माप्रमाणादीनतरं न्यग्रोधपरिमंडलं, नाभीतः अषः आदि लक्षणयुक्तं संक्षिप्तविकृतमध्यं कुब्जे, स्कंध पृष्ठदेश वृद्धमित्यर्थः, लक्षणयुक्त मध्यमीवासुपरिहस्तपादयोरप्यादिरलक्षणं न्यूनं च लिंगेऽपि वामनं, सर्वावयवाः प्रायः आदिलक्षणविवादिनो यस्य तत् हुंडं, उक्तं च- 'तुझे वित्थरबहुलं उस्सेहबहुं च मदहकोट्टं च । होल्डकायमडदं सव्वत्यासठियं हुंडं ॥ १ ॥' पूर्वानुपूर्वीक्रमश्च यथाप्रथममेव प्रधानत्वादिति शेषमानिगमनं ~ 194~ कालानुपूर्वी * ॥ ५७ ॥
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy