________________
आगम
(४५)
प्रत
सूत्रांक
[१३८
१४२]
गाथा
||१०७
११२||
दीप अनुक्रम
[२७९
२९२]
"अनुयोगद्वार"- चूलिकासूत्र -२ ( मूलं वृत्तिः )
मूलं [१३८-१४२ ] / गाथा [ १०४-११२] .....
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः
श्रीअनु० हारि, वृत्ती
॥ ९० ॥
'केवतिया णं मंते वेडव्यिय' इत्यादि, वेडब्विया बोल्डया असंखेज्जप्पदेसरासिप्पमाणमेत्ताई, मुक्ताई जहोरा लिया। 'केवइयाणं मेते! आहारग' इत्यादि, आहारगाई बढाई सिय अस्थि सिव णत्थि, किं कारणं, जेण तरस अंतरं जहणेणं एवं समयं उकोसेणं छम्मासा, तेण ण होंतिषि कदाई, जदि हाँवि जणं एकं वा दो वा तिष्ण वा उपोसेण सहस्वपुत्तं, दोहिंतो आढत्तं पुत्तमण्णा जाव णव, मुकाई जह ओरालियाई मुकाई 'केवइयाणं भंते! तेयासरीरा पण्णचा?' इत्यादि तेया पद्धा अनंता अनंताहिं उस्सप्पिणीहिं, कालपरिसंखाणं, सेतओ अनंता लोगा, तो सिद्धेहिं अनंतगुणा सब्वजीवाणंतभागूणा, किं कारणं अनंताई?, तस्सामीणं अणन्ततणतो, आइ ओरालियापि सामिणे अणता ?, आयरिओ आह-ओरालिय सरीरमणवाण एवं भवति, साहारणत्तणओ, तेयाकम्माई पुण पत्तेयं सव्वसरीरीणं, तेयाकम्माई पच्च पत्तेयं चैव सब्बजीवा सरीरिणो, ताई च सम्बसंसारीणंति का संसारी सिद्धेहिते ऽगन्तगुणा हाँति, सन्यजीवाण अणन्तभागूणा, के पुण ते १, ते चेव संसारी सिद्धेहि ऊणा, सिद्धा सब्वजीवाणं अनंतभागो जेण तेण उणाऽवभागूणा भवंति, मुकाई अणताई, अनंतादि उस्सप्पिजीहिं कालपरिसंखाणं, खेतओ अनंता, दोषि पूर्ववत् दन्यतो सम्बजीवेहिं अनंतगुणा, जीववम्गस्स अणतभागो, कहं सवजीवा अणंतगुणा?, जाई ताई तेयाकम्माई मुकाई ताई तहेब अनंतभेदभिण्णाई असंखेज्जका उवत्यादणि जीवेदितोऽणतगुणाई हवंति, केण पुण अणंतरण गुणिताई? तं चैव जीवाणंतरां सेणेव जीवाणंतरण गुणियं जीववग्गो भण्णति, एत्तियाई होज्जा ?, आयरिय आह-एत्तियं ण पावति, किं कारणं ?, असंखेज्जकाछावत्थासणओ दिव्याणं, तो किरियाई पुण हवेज्जा ?, जीववग्गरस अणतभागो, कहं पुण एतदेवं घेशवं १, आयरिय आठवणारासीहिं निदर्शनं कीरह, सब्बजीवा इस सहरबाई बुद्धीए घप्पंति, तेसिंग्गो इस फोडीओ हवंति, सरीराई पुण दससयसहरसाई बुद्धीए अवधारिांति, एवं किं जाते?, सरीरयाई जीवेहिंतो सवगुणाई जाताई, जवियग्गस्स सतभागे संयुत्ता, गिरिसणमेतं इद्दरदा सम्भावतो
... अथ 'वैक्रिय' शरीर अधिकार: मध्ये नारकाणां आदिनां वैक्रियशरीराणां वर्णनं
~ 227 ~
वैक्रियाहारकतेजसकार्मणानि
॥ ९० ॥