SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............... मूलं [१०४-११३] / गाथा [११-१५] ........... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५)चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: प्रत सूत्रांक [१०४११३] गाथा ||१११५|| ॥५३॥ श्रीअनुहोजा, अस्य हदयं-देशोनलोकावगायपि द्विसमयस्थितिर्भवति, शेष सुगम, यावदन्तरचिन्तायां एगं दवं पडुच्च जहणणं एक समयंकालानुहारि चोकाकोसण दो समया' अन्तरं त्वेग बल्ब पचुपच अइण्णणं एकसमय, एगहाणे विनि वा चत्तारि वा असंखज्जे वा समया ठातिऊण ततोला पूच्या अन्तरं | अन्नहिं गतूर्ण तत्व एग समयं ठाइऊण अन्नहिं गतुं तिणि वा चत्तारि वा असंज्जा वा समया ठाति, एवं आणुपुञ्चिदव्यस्सेगस्स जह-द ण्णण एगं समयं अंतर होति, उससेण दो समया, एकहि ठाणेहिं तिन्नि वा वत्सारि वा असंखेजे या समये ठाइऊण ततो अन्नहिं ठाणे दो। समया ठानिकण अण्णहिं तिष्णि था चत्तारि वा असंखेज्जा या समया ठाति एवं उपोमेणं दो समया अंतर होइ, जइ पुण मनिझमठाणे। तिमि समया ठाया तो मझिमे वा ठाणे तं आणुपुब्विय वत्ति अंतरं चेव ण होइ, तेणेवं पेव दो समया अंतरं । आह-जहा अन्नादि ठाणे दो समया ठितं एवमन्नाहिपि किमेकं न चिट्ठति?, पुणोवि अन्नहि दो अण्णहि एकति, एवं अणण आयारेण कम्हा असंखेमा समया अंतरं न भवति !, उच्यते, एत्थ कालाणुपुष्वी पगता, तीए य काळस्स पावणं, जहा च अण्णण पदेसहाणेण अंतरं कालइ तदा खेत्तदारेण करणाओ खेत्तस्स पाहणं कतं भवति ण पुण कालस्स, अतो जेण केणइ पगारेणं तिसमयादि इच्छति तेणेष कालपाहणतणओ आणुपुची लभइत्ति का दो चेव समया अंतरंति स्थित, णाणादव्वाई पडुरुच गस्थि अंतरं, जेण असुण्णो लोगो, अणाणपब्विअंतरपुच्छा, एक-1 द्रव्यं प्रकृत्योच्यते-जहण्णेणं दो समया, पढमे ठाणे एगसमय ठाइऊण मझिमे ठाणे दो समय ठाइऊण अन्तिमे एवं समयं ठाति, एवं जहज्येण अंतरं यो समया, जति पुण मसिमवि एक समयं ठायइ ततो अंतरं चैव न होति, मझिमिछठाणे अणाणपुल्पी पेवत्ति, तन्हा दो व जहण्णेणं समया, सकोसणं असंखेजकाल, पदमे ठाणे एक समयं चिहिऊण मज्झिमे ठाणे असंखेग्जे समए चिढिकण अन्तिमे ठाणे एक-13॥५३॥ समयं ठाति, एवमसंखेज्जं कालं उनोसेणं अंतर होति, णाणादव्याई पडुच्च णस्थि अंतरं, भागद्वारं तथा भावद्वारं अल्पबहुत्वद्वारं च क्षेत्रा दीप अनुक्रम [११९१३६] ~190~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy