SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............... मूलं [१०४-११३] / गाथा [११-१५] ......... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: प्रत सूत्रांक [१०४११३] गाथा ॥१११५|| SAARCS एगपदेसूणता कज्जा, कम्हत्ति है, उस्यते, जे कालओ अणाणुपुब्विअवत्तव्वा ते तस्स एगपदेसावगाढा, तस्स य मि पदेसे अप्पाहणत्तविक- कालानुहारि.वृत्तो क्खाओ, अतो तप्पदेसूणे लोके कतो, एत्व दिलुतो जहा खेत्ताणुपुची पदेसोना इत्यर्थः, "एगम्मि तप्पदेसे कारणुपुवादि विण्णि वा दवा। पूज्योदि ओगाईते जम्हा पदेसूणोत्ति तो लोगो ॥१॥ अण्णे पुण आयरिया भण्णति- कालपदेसो समओ समयचजत्थंमि हवति जवेलं। तेणूणवत्तणत्ता स्थितिः ज लोको कालमयखंघो ॥२॥" अयमत्र भावार्थ:-इह कालानुपूळधिकारात्कालस्य प वर्तनादिरूपत्वात्पर्यायस्य च पर्यायिभ्योऽभेदात्स४ | खल्वचित्तमहाखधश्चतु:समयात्मककालरूप: अत: कालप्रदेशः, कालविभाग: समय इति, ततश्च समये चतुर्थे भवति-वर्त्तते यझेलमितियस्यां वेलायामसौ स्कन्धः, स हि तदा विवक्षयक वाद् न गृह्यते, अतस्तेणूणत्ति विवक्षितः, चतुःसमयात्मकस्कन्धस्तेनोनः परिगृह्यते, कथमेतदेवं | बचण 'चि वर्तनारूपत्वात्कालस्य, जं लोको कालमयखधोत्ति विवक्षयैव यस्माल्लोकः कालसमयस्कन्धो वर्तते, अतस्तस्य प्रदेशस्य समयागणने प्रदेशेनोनो लोक इत्येवमन्यथापि सूक्ष्मबुद्धया भावनीयमिति । णाणादब्वाई पदुश्च णियमा सम्बलोए 'त्तित्र्याविप्रदेशावनाहयादि| समयस्थितीनां सकललोके भावात, अना नुपूर्वीद्रव्यचिन्वायां एग दव्यं पडुच्च लोयस्य असोज्जतिभागो होज्जा, सेस पुरुछा पडिसहितब्बा. दभावार्थस्त्वेकप्रदेशावगाहैकसमयस्थितेर्विवक्षितत्वादिना प्रकारेणागमानुसारतो वाच्यः, आदेशांतरेण वा अस्य भावना-अचित्तमहास्कन्धो दंडावस्थारूविदव्वतण मोक्तुं कवाडावत्थामवणं तं अन्नं चेव दव्वं भवति, अण्णागारभावतणओ बहुतरसंघातपरमाणुसंघातत्तणओदयठि ॥५२ तितो दुपदेसियभवणं व, एवं मंधापूरणलोगापूरणसमएसु महास्कन्धस्याप्यन्यान्यद्रव्यभवनं, अतो काळाणुपुब्बिदव्यं सव्वषुच्छासु संभवतीत्यर्वः, 'णाणादब्वाई पडुरच नियमा सव्वलोए होज'चि भावितार्थ द्रव्यप्रमाणद्वार एवेति, अवक्तव्यकद्रव्यचिन्तायां - एग दव्वं पदुर लोगस्सा भी असंखेजतिभाग होजा' द्विमदेशावगाहद्विसमयस्थितिविवक्षितभावात, आदेशांतरेण वा महाखंधवग्जमण्णदव्येसु नाविकचतपुच्छामु दीप अनुक्रम [११९१३६] ... अथ कालानुपूर्वी-अधिकार: अन्तर्गत् 'काल-समय'वर्णनं आरभ्यते ~189~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy