________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:)
............... मूलं [१०४-११३] / गाथा [११-१५] ........... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
प्रत सूत्रांक [१०४११३] गाथा ॥११
श्रीअनु० हारिवृत्ती
॥५१॥
-549
१५||
|प्रकर्व प्रस्तुमा, तापेत्रानुपा ॥ साम्पतं कालानुपूर्म्युच्यते--तत्रेदं सूत्र--से कि ते कालानुपुच्ची' (१०४-९२) पत्र व्यपर्यायत्वारका-1
का- अनौपनिलस्य व्यादिसमयस्थित्यायुपलशितद्रव्याण्येव । 'कालानुपूर्वी द्विविधा अज्ञात 'त्यादि, (१०५-९२) अस्या यथा द्रव्यानुपूर्यास्तथैवाक्ष- धिकी रगमनिका कायों, विशेष तु वच्यामः, तिसमयहितीए आणुपुब्वित्ति त्रिसभयस्थित्यणुकादि द्रव्यपर्याययोः कथंचिदभेवेऽपि नुपूय॑धिकारासमाधान्यारकालानुपूति, एवं यावपसंख्येपसमयस्थितिः, एवमेकसमयस्थित्यनानुपूर्वी, द्विसमयस्थित्यवतम्बर्फ, शेष प्रगढार्थ, यावत् 'यो संखे-II -पूवी उजाई असंखज्जाई णो अणन्ताई'यस्य भावना-ह कालप्राधान्यान् त्रिसमयस्थितीनां भावानामनंतानामप्येकत्वात्तवनु समययस्याऽसंख्येय-18 समयस्थितीनो परतः खल्वसंभवात, समयवृदयाऽभ्यासितानां चानन्तानामपि द्रव्याणां कालानुपूर्वमिधिकृत्यैकत्वावसंख्येयानि, अथवा ज्यादिप्रदेशावगाहसंबंधिळ्यादिसमयस्थित्यपेक्षयेति उपाधिभूतखस्याप्यसंख्येयप्रदेशात्मकत्वादिति, एवं तिमिणत्ति, आह--एकसमयस्थितीनामनन्ता-12 नामप्येकत्वात्तेषां चानन्तानामपि कालापेक्षया प्रत्येकमेकत्वाद् द्रव्यभेदमहणे चानम्तप्रसङ्गः कथमनानुपूर्वी (अ) वक्तव्यकयोरसंख्येयत्वमिति, अत्रो-3 च्यते, आधारभेदसंबंधस्थित्यपेक्षया, सामान्यतश्चाधारलोकस्यासंख्येयप्रदेशात्मकत्वादित्यनया दिशाऽतिगहनामिदं सूक्ष्मबुद्धयाऽऽलोकनीयमिति । 'एगं दब्बं पच्च लोगस्ल असंखेजतिभागे होज्जा ४ जाव देसूणे वा लोगे होज्जा', कई भणवि-पदेसूणत्ति, कथं १, उच्यते, दबओ एगो बंधो मुहमपरिणामो पदेसणे लोए अवगाढी, सो घेच कवाइ तिसमयठितीओ लभइति संख्या आणुपुथ्वी, जे पुण समचलोगागासपदे-18 सावगाडं दब्वं तं नियमा चउत्थसमए एगसमयठितीओ लाभड, तम्हा तिसमबठितीयं कालाणुपुब्बी नियमा एगपदेसूणे चेव लोए लब्भति, अहवा तिसमयादिकालाणुपुब्बिर व्वं जहण्णओ एगपदेसे अवगाहति, तत्थ च पदेसे एगसमयठितियं कालओ अणाणुपुच्चिदव्वं दुसमयठितियं च अवत्तवर्ग अवगाहति, जम्हा एवं सम्हा अचित्तो महाखंधो चउत्थसमए कालओ आणुपुब्विव्वं, तस्स य सबलोगावगाडस्सवि
दीप अनुक्रम [११९१३६]
~188