________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः )
....... मूलं [१०२-१०३] | गाथा [१०...] ...... * पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
प्रत सूत्रांक
[१०२
१०३] गाथा ||१०..||
श्रीअनु सतप्पमाणो तिरियभागठियत्तणो सिरियलोगो, ' अहव अहो परिणामो बेत्तणुभावेण जेण उस्सणं । असुभो अहोत्ति भणिओ दव्वाण तेण-13 औपनिधिहारि.वृत्तौदा होलोगो ॥१॥ सङ्घति उवरिमंति व सुहखेत्तं खेत्तओ य दब्वगुणा । उपजति य भावा तेण य सो उद्दलोगो ति ॥ २॥ माणुभावंदकी क्षत्रानु
खेच जंतं तिरियं वयणपज्जयो । भण्णइ विरिय विसालं अतो यतं तिरियलोगोति ॥ ३॥ होलोक क्षेत्रानुपूर्ध्या रमप्रभादीनाम- ॥५०॥
पूर्वी तियेनादिकालसिद्धानि नामानि यथास्वममूनि विशातल्यानि, ताथा-'धम्मा पंसा सेला अंजण रिहा मघा च माधवती । पुढवीण नामाई रयाणादी[ग्लाकादि होति गोत्ताई॥१॥'नमभादमिगोत्राणि, तत्रेन्द्रनीलादिबहुविधरनसंभवान्नरकर्ज प्रायो रमाना प्रभा--ज्योत्सना बस्यां सा रत्नप्रभा, एवं शेषा अपि यथानुरूपा वाच्या इति, नवरं शर्कग-उपला: वालुकापंकधूमकृष्णातिकृष्णदुख्योपलक्षणहारेणेति, तिर्यग्लोकक्षेत्रानुपूल्यों जंबुद्दीबे दीये लवणसमुद्दे धाबइसंडे दीवे कालोदे समुद्दे उद्गरसे पुक्खरवरदीवे पुक्खरोदे समुदे उद्गरसे वरुणवरे दीवे वरुणोदे समुरे वरुणरसे खोदवरे दीवे खोदोदे समुद्दे पयवरे दीवे घओदे समुदे खीरवरे दीवे वीरवरे समुद्दे, अतो परं सब्वे दीवसरिसणामिया समुद्दा, ते य | सब्बे खोदरसा भाणियव्वा । इमे दीवणामा, संजह--णंदीसरो दीवो अरुणवरो दीयो अरुणावासो दीयो कुंडलो दीवो, एते जंबूदीवाओ जिरंतरा, अतो परं असंखेज्जे गंतुं भुजगबरे दीये, पुणो असंखेग्जे दीवे गंतुं कुसवरे दीवे, एवं असंखेज्जे २ गतुं इमेसि एकेक णार्म भाणियव्वं, कोंचवरे दीये, एवं आभरणादओ आय अन्ते सयंभूरमणो, से अन्ते समुद्दे उदगरसे इति । जे अन्तरंतरा दीये तेसि इह सुभणामा जे केह वण्णामाणो ते भाणितव्या, सल्वेसि इम पमाण, 'उद्धारसागराणं अड्राइज्जाण जत्तिया ममया । दुगुणादुगुणपवित्थर दीवानादि रज्जु एवईया
M ॥५०॥ ॥१॥ अवेलोकक्षेत्रानुपूयोसुकीधर्मावतंसकाभिधानसकलविमानप्रधानविमानविशेषोपलाक्षित: सौधर्मः, एवं शेषेष्वपि भावनीयमिति, लोकपुरुषपीवाविभागे भवानि औवेयकानि, न तेषामुत्तराणि विद्युत इत्यनुत्तरागि, मनारभाराकान्तपुरुषवत् नता अंतेषु ईषत्माग्भारेत्यलं प्रसंगेन
454643
दीप अनुक्रम [११७११८]
~187