________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः )
...... मूलं [१०२-१०३] | गाथा [१०...] ...... * पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
प्रत सूत्रांक [१०२१०३] गाथा ||१०..||
श्रीअनु:। | प्रसंगेन । भावचिन्तायामानुपूर्वीद्रव्याणि नियमान् सादिपारणामिके भावे, विशिष्टाधेयाधारभावस्य सादिपरिणामिकात्मकत्वाद् , एवमनानुपूर्वीअ- हारि.वृत्तौ ।
पूर्वाभ- भावानुपूर्वी वक्तव्यकान्यपि, अल्पबहुत्वचिन्तायां द्रन्थार्थनां प्रत्यानुपूर्वीणा कैकगणनं, प्रदेशावता तु भेदेन तद्गत्तप्रदेशगणनं, द्रव्यार्थप्रदेशार्थतां तूमय- अल्पबहुत्वं
| गणन, तत्र सम्बत्योबाई गमववहाराणं अवत्तम्वगदव्वाई दवट्ठयाए, कथं १, द्विपदेशात्मकवादवक्तव्यकद्रव्याणामिति, अण्णाणुपुश्विवल्याई ॥४९॥
दबट्ठयाए बिसेसाधियाई, कथं !, एकअंदशात्मकत्वादनानुपूणां इति, आह- यद्येवं कस्माद् द्विगुणान्येव न भवत्येकप्रदेशात्मकत्वात् तद्विगुपणत्वभावादिति, अबोच्यते, तदन्यसंयोगवोऽवधीकृतावक्तव्यकबाहुल्याच्च नाधिकृतद्रव्याणि द्विगुणानि, किंतु विशेषाधिकान्येव, 'आणुपुब्बी-18
दवाई दबट्टयाए अमेखेज्जगुणाई' अत्र भावना प्रतिपादितव, 'पदेसट्टयाए सव्वत्योबाई गमववहाराणं अणाणुपुश्विब्वाई पति प्रकटार्थ, P' अवत्तबगदवाई पदेसट्टयाए विसेसाधिताई' अस्य भावार्थ:-इह खलु रुचकादारभ्य क्षेत्रप्रदेशात्मकत्वादयक्तव्यकोणिव्यतिरिक्ततद-18
न्यप्रदेशसंसर्गनिष्पन्नावक्तव्यकगणनया तथा लोकनिष्फुटगतप्रदेशावक्तव्यकायोग्यानानुपूर्वीयोग्यभावतश्चेति सूक्ष्मबुद्ध्या भावनीय इति । इह | IMI विनेयजनानुमहा स्थापना लिख्यते, शेष भावितार्थ यावत् । सेत्तं गमक्वहाराण अणोषणिहिया खेत्ताणुपुब्बी ' सेयं नैगमध्यवहारयोका रनौपनिधिको क्षेत्रानुपूर्वी । ‘से कि त संगहस्से' त्यादि (१०२-८७) इयमानिगमनं द्रव्यानुपूर्व्यनुसारतो भावनीया, नवरमत्र
क्षेत्रस्य प्राधान्यमिति । औपनिधिक्यपि प्रायो निमसिद्धैव, णवरं पंचत्थिकायमइओ लोगो, सो आयामओ उडमहे पसिडिओ, तस्स तिहार
परिकप्पणा इमेण विहिणा-बहुसमभूमिभागा रयणप्पभाभागे मेरुमझे अट्ठषदेसो गयगो, तस्स अहोपयराओ अहेण जाव णव योजणशतानि I ४ तिरियलोगो, ततो परेण अहे ठितत्तणओ अहोलोगो साहियसत्तरज्जुप्पमाणो, रुयगाओ उपरिहत्तो णव जोयणसताणि जाव जोइसकस
उवरिवको ताव तिरियलोगो, तओ उडलोगठितत्तणओ उवीर बलोगो देसूर्णसत्तर जुप्पमाणो, अहोलोगडोगाण मज्झे अट्ठारसजोयण
दीप
॥४९॥
अनुक्रम [११७११८]
~186