________________
आगम
(४५)
प्रत
सूत्रांक
[१०१]
गाथा
॥१०..।
दीप
अनुक्रम
[११६]
“अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः)
मूलं [१०१] / गाथा [१० ...]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५ ] चूलिकासूत्र [२] अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः
श्रीअनु० हारि. वृचौ
॥ ४८ ॥
त्युक्तं, अत्रैके म्याचक्षते यदा यदा खप्रदेशानुपुव्विमादि चिंतिज्जति तदा तदा पण्णवणाभिप्यायपरिकप्पणाए समूणातिरितभागी भाणितव्यो, जया पुण अवगादिव्वा तदा संखेनेसु भागेसुत्ति, जहा दब्बाणुपुब्बीए तहा भाणितव्यं तत्र विनेयजनानुग्रहार्थे क्षेत्रानुपूर्व्या एव प्रान्तत्वात् द्रव्यानुपूर्व्यास्तूपाधित्वेन गुणीभूतत्वात् क्षेत्रानुपूर्वीमेवा विकृत्य प्रज्ञापनाभिप्रायः प्रतिपाद्यते तत्रानुपूर्वद्रव्याणि शेषद्रव्येभ्योऽसंरव्येयभागैर|धिकानीति वाक्यशेषः इत्थं चैतदंगीकर्त्तव्यं यस्मादनानुपूर्व्यवकन्यकद्रव्याणि तेभ्योऽसंख्येयभागरधिकानीति, क्षेत्रानुपूर्वधिकारात् क्षेत्रखण्डान्यधिकृत्येयमालोचना, ततः खल्वानुपूर्व्यादिद्रव्याधार लोकक्षेत्रस्य चतुर्दशरज्ज्वात्मकत्वेन तुल्यत्वात्तदंतर्गत प्रदेशानां च सर्वेषामेवानुपूर्व्यादिभिर्द (व्यैर्व्याप्तत्वात् समत्वं द्र) व्याधारलोकक्षेत्रस्य प्रत्युत ज्यादिप्रदेश समुदायेष्वाकाशखण्डेषु प्रतिखण्ड मे कैकानुपूर्वीगणनादानुपूर्वीणामेवास्पता युक्तिमती, अवक्तव्यानानूपूर्वीयां तु द्विप्रदेश के प्रदेशिकखंडानां गणनात् बहुता, तत्किमर्थं विपर्यय इति ?, अत्रोच्यते, इह त्र्यादिप्रदेशाधेयपरिणामद्रव्याधारत्वेन क्षेत्रानुपूर्योऽभिधीयते, तत्र त्रिप्रदेशाभिधेयपरिणाम त्यनंसान्यपि द्रव्याणि विशिष्टैकत्रिप्रदेशसमुदायलक्षणक्षेत्रव्यवस्थितान्येकैका क्षेत्रानुपूर्वी, एवं चतुः प्रदेशेष्वाधेयपरिणामवंत्यपि असंख्येयप्रदेशाधेयपरिणामवत्पर्येतानि विशिष्टैकचतुः प्रदेशादसंख्येयप्रदेशान्तसमुदाय लक्षणक्षेत्रच्यवास्थितानि प्रतिभेदमेकैकैवेति, किन्तु यदेकं त्रिप्रदेशसमुदायलक्षणमानुपूर्वोव्यपदेशार्थं क्षेत्रं तदेव तदन्यानंतचतुःप्रदेशाद्याधेय परिणामबद्द्रव्याध्यासितमेकैकक्षे त्र प्रेदशवृद्धचा परिणामभेदतो भेदेनानुपूर्वी व्यपदेश मईति असंख्येयाच प्रभेदकारिणः क्षेत्र प्रदेशा इति न चायमवक्तव्यकानानुपूर्वीणां न्यायः संभवति, नियत प्रदेशात्मकत्वादतोऽसंख्य भागरधिकानीति स्थितं न च तज्जेनैव स्वभावेन त्रिप्रदेशाधेयपरिणानवतां द्रव्याणामाधारता प्रतिद्यते नैव चतुः प्रदेशाद्याधेयपरिणामवतामपि तेषामति त्रिप्रदेशाधेयपरिणामोपपत्तेः विपर्ययो वा तदेवमनन्तधर्मात्मके वस्तुनि सति विवक्षितेवर धर्मप्रधानोपसर्जनद्वारेणाखिलमिद्द भावनीयमित्यलं
185
कालानुपूर्वी
॥ ४८ ॥