________________
आगम
(४५)
प्रत
सूत्रांक
[(101)
गाथा
दीप अनुक्रम [११६]
"अनुयोगद्वार"- चूलिकासूत्र -२ (मूलं वृत्तिः)
मूलं [१०१] / गाथा (१०...)
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः
श्रीअनु० हारि. वृत्ती
॥ ४७ ॥
सच्चलोएवी 'त्यादि (१०१-७०), अस्य भावना ध्यादिप्रदेशाव गादैर्द्रव्यमेदैः सकललोकस्यैव व्याप्तत्वादिति । अनानुपूर्ष्यालोचनायां स्वेकं क्षेत्रानुपूर्वी द्रव्यं प्रतीत्य असंख्येयभाग एवं तस्य नियमत एवेकप्रदेशावगाढत्वात् जाणादन्याइं पहुच नियमा सम्बलोएसि विशिष्टैकपरिणामबद्भिः प्रत्येकप्रदेशावगाढैरपि समग्र लोकव्याप्तः, आधेयभेदेन बाधारभेदोपपत्तेः, वस्तुनश्चानन्तधर्मात्मकत्वात्तत्सहकारिकारणसन्निधाने सवि तस्य २ धर्मस्याभिव्यते धम्मिभेदेन च क्षेत्र प्रदेशाविशेषेऽप्यानुपूर्वी तराभिधानप्रवृत्तेरपि सूक्ष्मधिया भावनीयं । एवं अवत्तवगव्दाजिवि, भावार्थ उक्त एव, नवरमवक्तव्यकैकद्रव्यं द्विप्रदेशावगाढं भवति, स्पर्शनायां तु यथाऽऽकांशप्रदेशानामेव स्पर्शना, वतः खल्यानुपूर्व्यादिद्रव्याधारत्यादिष्टानामेव पदिकास्थितानंतरप्रदेशैरेव सह वाऽवगन्तव्या, इह पुनः किल सूत्राभिप्रावो यथाऽऽकाशप्रदेशाव गाढस्य द्रव्यस्यैवं चिन्तनीयेति वृद्धा व्याचक्षते, भावार्थस्वनंतर द्वारानुसारतो भावनीय इति । कालचितायामपि यथाकाशप्रदेशानामेव कात्यिते ततः किल नभः प्रदेशानामनाद्यपर्यवसितत्वात् स एव वक्तव्यः, सूत्राभिप्रायस्त्वानुपूर्व्यादिद्रव्याणामे वावगाहस्थितिकाल चिन्त्यते इत्येके, न चेह क्षेत्रखंडानामपि विशिष्टपरिणामपरिणताधेयद्रव्याधारभावो ऽपि चिन्त्यमानो विरुध्यत इति युक्तिपतितश्रावमेव क्षेत्रानुपूर्व्यधिकारादिति तत्र एवं दव्यं पहुंच जमेणं एक समय मित्यादि, अस्य भावना- द्विप्रदेशावगाढं तदन्यसन्निपाते त्रिप्रदेशावगाढं भूत्वा समयानस्वरमेव पुनर्द्विप्रदेशावगाढमेव भवति, उत्कृष्टतस्त्वसंख्येयं काळं भूत्वेति, आधेयभेदाच्चेहाधारभेदो भावनीय इति शेषं भावितार्थ । अन्तरचिंता प्रकटार्थी, नवरमुत्कृष्टतः असंख्येयं कालं, नानन्तं यथा नानुपूर्व्यामिति, कस्मात् ?, सर्वपुङ्गलानामवगाहक्षेत्रस्य स्थितिकालस्य चासंख्ये यत्वात् क्षेत्रानुपूवैधिकारस्य व्याख्येयत्वात् क्षेत्रानुपूर्व्यधिकारे च क्षेत्रप्राधान्याद्, असंख्येयकाळादारतच पुनस्तत्प्रदेशानां तथाविधाधेयभावेन तथाभूताधारपरिणामभावादित्यति गहन मे तदवहितैर्भावनीयमिति ॥ भागचिन्तायामानुपूर्वीद्रव्याणि शेषद्रव्येभ्योऽसंख्येयेषु भागेष्व
~184~
1180 11