SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः ) ................ मूलं 8८-१००] | गाथा [१०] ..... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५)चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: प्रत सूत्रांक [९८१०० गाथा ||१०..|| श्रीअनुाठा पुगसुवि"हचावयवावयविरूपत्वावरतुनः अवयवावयविनोध कथंचिदेवादेशप्रदेशकल्पना साध्वीति, न च देश एव देसी सर्वचा, तरे-तापत्रानुषी हार वृषाला कवे देशमात्र एवासी स्थारेको वा देशिमात्र इति, अत: स्वदेशस्यैव कथंचिदन्यत्वादशोनो लोक इति । किंच-खेत्ताणुपुब्बीए भाणपुग्वीमच-TC ॥४६॥ चव्वगष्यविभागत्तणो ण वेर्सि परोप्परमवगाहो, परिणमंति बा, ण वा तेसिं खंधभावो अस्थि, कथं?, उच्यते, पदेसाण अचलभावतणओ, सतो य अपरिणामत्तणओ, तेसि च भावप्पमाणनिरूचत्तणओ, अतो खेवाणुपुथ्वीय एर्ग बब्वं पदुरुच देसूणे लोगोत्ति भणियं, दवाणुपु-18 व्वीए पुण दख्वाण एगपदेसावगाहसणओ एगावगाहेऽवि दवाण आयभावेणं भिन्नत्तणओ परिणामत्तणओ खंघभावपरिणामत्तणो य, अतो एग दव्वं पडुपच सम्वतोगति, भाणितं च-" कह णवि दविए चेऽयं बंधे सविवक्खया पिधत्तेणं । दवाणुपुब्बिताई परिणामइ संघभावेणा॥१॥" | अत्रोच्यते, बादरपरिणामेसु भानपुस्विदवपरिणामो चेव भवति, नो अणाणुपुब्बिअवत्तव्वगदव्येणं, जो पावरपरिणामो संघभावे एव भवति, ते kIपुण सुहुमा ते तिविहाबि अस्थि, किंच-जया अचित्तमहासंधपरिणामो भवति तदा ते सध्ये सुहमा भावभावपरिणाम अमुचमाणा तत्परिणता | | भवंति, तस्स सहमसणओ सम्वगतत्तणओ य, कथमेवं १, उच्यते, छायातपोधोतवारपुदम्परिणामवत् , स्फटिककृष्णादिवपिरंजितवत् . सीसो पुच्छर-दव्वाणुपुब्बिए एगदव्वं सबलोगावगाढंति, कई पुण महं एवर्ग वा भवति', उच्यते, केवालसमुद्घातवत् , उक्तं च-"केवालजग्घाओ इव समयट्टम पूर रेयति य लोथे । अच्चित्तमहाखंधो वेला इव अतर णियतो य॥१॥" अचित्तमहाखंभो सळोगमेतो वीससापरिणतो भवति, तिरियमसंखेज्जजोयणप्पमाणो अणियतकालठांती वट्टो उडमहो चोइसरम्जुप्पमाणो सुहमपोग्गलपरिणामपरिणओ पढमसमए दंडो भवति वितिए कबाडं तइए मयं करेइ चउत्थे लोगपूरणं पंचमादिसमएसु पडिलोमं संहारेण खडसमयंते सव्वहा वस्स खंघओ विणासो, एच जलनिहिवेला इव लोगपुरणरेयकरणेण ठितो लोगपुरगळाणुभावो, सवण्णुवयणतो सदेवो इत्यर्क प्रसंगेन ।'णाणादवाई पहुच्च णियमा SSSSSSSSS दीप अनुक्रम [१११११५] ~183
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy