SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............... मूलं ८-१००] | गाथा [१०] ..... * पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: श्रीजन प्रत सूत्रांक [९८१०० गाथा ||१०|| हारि ॥४५॥ सक ति, एवं यावदसंख्येयप्रदेशावगाढोऽनन्तप्रदेशिकादिरानुपूर्वीति, 'एगपदेसावागढोष्णाणुपुखि 'त्ति एकप्रदेशावगाढः परमाणुः यावदन न्ताणुकस्कन्धो वाऽनानुपूर्वी, 'दुपदेसोगाढे अवत्तव्बए' द्विपदशावगाढो घणुकादिरवक्तव्यक, एत्थावगाहो दवाणं इमेणका विहिणा-अणाणुपुषिदब्याणं परमाणूर्ण नियमा एगम्मि चेव पड़ेसेऽवगाहो भवति, अवत्तव्ययवाणं पुण दोपवेसियाणं एगम्मि पा& बोसुवा, आणुपुब्बियाण पुण तिपदेखिगादीणं जहण्णं एगम्नि पदेसे उकोसेणं पूण जो खंधो अत्तिपहिं परमाणदिगिफण्णो सो वत्तिपहिं । चेव पएसेहिं ओगाहति, एवं जाव संखेजासंखेन्जपदेसिओ, अणंतपदेसिओ पुण संधो एगपदेसारद्वो एगपदेसुत्तरवुडीए उकोसओ जाव | असंखजेसु पदेसेसु ओगाहति, नानन्तेषु, लोकाकाशस्यासंख्येयप्रदेशात्मकत्वात्परतश्चावगाहनाऽयोगादित्यलं प्रसंगेन, शेष सूत्रसिद्धं यावत णेगमववहाराण आणुपुब्बियाई कि संखेरजाई असंखेन्जाई अणताइं?, नेगमवव० आणु नो संखजाई असंखजाईनो अणताई, एवं अणाणुपुब्बिदन्वाणिवि, तत्र असंखेयन्ति क्षेत्रप्राधान्यात् द्रव्यावगाहक्षेत्रस्वासंख्येयप्रदेशात्मकत्वात्तुल्पप्रदेशावगाढानां च द्रव्यतया बहूनामप्येकत्वादिति । क्षेत्रद्वारे निर्वचनसूत्र-'एग दबं पडुकच लोगस्त संखेन्जतिमागे वा होजे ' त्यादि, तथाविधस्कन्धसद्भावादू, एवं शेषेष्वपि का भावनीय, यावद्दे सूणे वा लोए होज 'त्ति आह-अचित्तमहास्कन्धस्य सकललोकव्यापित्वात्क्षेत्रप्राधान्यविवक्षायामपि कस्मात्संपूर्ण एव लोको नोच्यते? इति, उच्यते, सदैवानानुपूर्यवक्तव्यकद्रव्यसद्भावान् जघन्यतोऽपि तत्तदेशत्रयणो नत्वाद् व्याप्ती सत्यामपि तत्प्रदेशेष्वानुयाः प्राधान्याभावाद्, उक्तं च पूर्वमुनिभिः- महखंधापुण्णेवी अबत्तबगऽणाणुपुबिदब्वाई। देसोगाढाई तसेणं मलोगोणो ॥१॥णय सस्थ तस्स जुज्जइ पाथणं वावि विवि (तमि) देसंमि । तप्पाधन्नत्तणओ इहराऽभावो भवे तासि ॥२॥" अधिकृतानुपूर्वीस्कन्धप्रवेशकल्पनातो वा देशोन एष कोक इति, यथोक्तमजीवनज्ञापनाया-" धम्मत्यिकाए धम्मस्थिकावस्स देसो धम्माधिकापस पदेसे, एवमधम्मागासे, SHERE दीप अनुक्रम [१११११५] INCES ॥४५॥ ~182
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy