________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूल ८-१००] | गाथा [१०] ...... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५)चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
श्रीअनुः हारि ऋचा
प्रत सूत्रांक [९८१००] गाथा ||१०||
॥४४॥
जेहाणुजवा जवा च तकस्स एको, अतो पर सव्वे जेहाणु जेट्टा भाणितब्वा, पतेसि अण्णतरे ठविते पुरोति अम्गओ उवरिलतासरिसे क्षेत्रानुपूअंके ठवेजा, जेहादिअंकठवणतो जे एगादिया सेसहाणा तेसु जे अडविया सेसगा अंका ते पुवकमेण ठवेज्जा, जस्ल अणंतरो परंपरो वा पुढ्यो हाव्योदयः अंको स पुवं ठविज्जते पुत्वकमो भण्णतीत्यर्थः, तत्थ विण्डं पदाणं इमा ठवगा, १२३-२१३-१३२-३१२-२३१-३२१ अहवा अणागुपुवीणं परिमाणजाणणत्यो सुहविण्णेयो इमो उवाओ धम्मादिए चेव छप्पदे पडुच्च दंतिम्जइ-गादिएमु परोप्परम्भासेण सच सता वीमुत्तरा भवंति, एकोण दुगो गुणिओ दो दो तिग छ छ चनक चउब्बीस चवीस पंच वीसुत्तरं सतं वीमुत्तरं सतं छकगाण सत्त सता वीमुत्तरा, एते पढमंतिमहीणा अणाणुपवीण सत्त सता अट्ठारमत्सरा हवंति, अगेण उवातो भणिओ व 'पुवाणुपुची हेहा' इत्यादिना, एवमन्येऽपि भूयास एवोपाया विद्यन्ते न च तैरप्रस्तुतैरिहाधिकार इति न दयन्ते, से तं अगाणुपुरीति निगमनं, 'अहवे ' स्यादि (९८-७७) अहवेति प्रकारान्तरदर्शनार्थः, औपनिधिकी द्रव्यानुपूर्वी त्रिविधा प्राप्ता, तद्यथा-पूर्वानुपूर्वी' स्यादि सूत्रमिद यावनिगमनमिति, नवरमाह चोदक:-अथ कस्मात्सुद्गलास्तिकाये एव त्रिविधा दर्शिता, न शेषास्तिकायेषु धादिष्विति, अत्रोच्यते, असंभवाद्, असंभवश्व धमाधम्माकाशानां प्रत्येकमेकद्रव्यत्वादेकद्रव्येषु च पूर्वाद्ययोगान् जीवास्तिकायेऽपि सर्वजीवानामेव तुल्यप्रदेशत्वादेकारोकोत्तरपद्धभावादयो न इति, अद्धासमयस्त्वकत्वादयोग इत्यलं प्रसङ्गन, प्रस्तुमः प्रकृतं, गवा द्रव्यानुपूर्वी । साम्प्रतं क्षेत्रानुपूर्वी प्रति
पाद्यते, तत्रेदं सूत्र-- से किं ते खेचाणुपूची ' ( ९९-७८ ) व्यावगाहोपलक्षित क्षेत्रमेव क्षेत्रानुपूर्वी, सा द्विविधा प्रक&त्यायन यथा दुग्यानुपूर्वी तथैवाक्षरगमनिका कार्या, विशेष तु वक्ष्यामः, 'तिपदेसोगाढे आणुपुचि' ति त्रिप्रदेशावगाढः |
| व्यणुकाविस्कन्धः अवगायावगाहफयारन्योऽन्यसिद्धेरभावेऽप्या काशस्यावगाहलक्षणत्वात् क्षेत्रानुपूर्वधिकारात क्षेत्रप्राधान्यात क्षेत्रानुपूर्वी-121
दीप अनुक्रम [१११११५]
M४॥
~181