________________
आगम
(४५)
प्रत
सूत्रांक
[९६-९७]
गाथा
||s..||
दीप
अनुक्रम
[१०९११०]
"अनुयोगद्वार"- चूलिकासूत्र -२ (मूलं + वृत्तिः)
मूलं [९६-९७] / गाथा [९]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः
श्रीअनु० हारि-वृत्तौ
॥ ४३ ॥
4
त्वमभीषामित्थमेव किं कृतमिति १, अत्रोच्यते इत्थमेवोपन्यासवृत्तेः, आह-इत्थमेव क्रमेण धर्मास्तिकायाद्युपन्यास एवं किमर्थमिति ?, उच्यते, धर्मास्तिकायादिपदस्य मांगलिकत्वाद्धर्मास्तिकायस्य प्रथममुपन्यासः गतिक्रिया हेतुत्वाच्च पुनर्धमस्तिकायप्रतिपक्षत्वादधर्मास्तिकायस्थ, पुनस्तदाधारत्वादाकाशास्तिकायस्य, पुनः प्रकृत्याऽमूर्ति साम्याज्जीवास्तिकायस्थ, पुनस्तदुपयोगित्वात् लास्तिकायस्थ, पुनर्जीबाजीवपर्ययत्वादद्वासमयस्येति, 'से किं तं पच्छाणुपुच्ची' त्यादि पश्चात् प्रभृति प्रतिलोमपरिपाटी पश्चानुपूर्वी, उदाहरणमुत्क्रमेदमेव अद्धासमय इत्यादि, निगदसिद्धं, ' से किं तं अणाणुपुथ्वी' त्यादि, न आनुपूर्वी अनानुपूर्वा यत्रार्थं द्विप्रकारोऽपि कमो नास्ति, एवमेवादेवितदेतया विवदद्यत इत्यर्थः तथा चाह--' एयाए चैव चि 'एते च समाने ' इति वचनादस्यामेवानन्तराधिकृतायां 'एगादियाए 'ति एकादिकायां एगुत्तरियाए 'सि एकोत्तरायां छगच्छगतेति पणां गच्छ समुदाय: षड्गच्छतं गता प्राप्त गच्छता तस्यां 'सेडीए ' ति श्रेण्यां कि ?' अण्णमन्नम्मासो 'ति अन्योऽन्यमभ्यासेोऽन्योऽन्याभ्यासः, अभ्यासो गुणनेत्यनर्थान्तरं दुरूवूणो 'सि द्विरूपन्यूनः आद्यन्तरूपरहितोऽमानुपूर्वीति संटकः, एष तावदक्षरार्थः, भावार्धस्तु करणगाथानुसारतोऽवगन्तव्यः, सा चेयं गाया--' पुवाणुपुव्वि देट्ठा समयाभेदेण कुण जहाजे । उदरिमतुलं पुरओ णसज्ज पुम्बकमो सेसे ॥ १ ॥ नि, पुब्बाणपुसिद्दत्यो पुवं वणितो, देहति पढमाए पुल्बाणुपुब्विलताए अधोभागे रयणं वितिवादिलादिसु 'सम' ति इद अगाणुपुब्विभंगरयगव्यवस्था समयः अर्भिदमाणो 'सि तां भंगरचनाव्यवस्थां अविणांसेमाणो, तस्स य विणासो जति सरिसमं छताए ठवेति जति वाऽभिहितलक्षणतो उकमेणं ठवे तो भिण्णो समओ, उक्तं जहियंभि उ निक्लित्ते पुणरवि सो चेव होइ दायब्बो । सो होति समयभेओ बजे पयतेणं ॥ १ ॥ " तं भेदं अवधमाणो कुणसु ' जहाजेड ' न्ति जो जस्स आदी एस तस्स जेडो हवति, जहा दुगस्स एको जेडो, अणुजेडो जहा विगस्स एको,
4
~
180
P
अनानुपू
मेदाः तदानयनोपायश्च
॥ ४३ ॥