SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः ) ................. मूल ९६-९७] | गाथा [९] ....... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५)चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: प्रत सूत्रांक [९६-९७] गाथा ||९..|| द्रव्याणि ततक्रमश्व श्राअनुत्य र्थः, आशब्द। मर्यादाभिविधिवाची, मर्यादायामाकाश भवन्ति भावाः स्वात्मनि च, वत्संयोगेऽपि स्वभाव एवावतिष्ठन्ते नाकाथाभावमय। साधयान्ति, अभिविधौ तु सर्वभावण्यापनादाकाश, सर्वात्मसंयोगादिति भावः, शेष धर्मास्तिकायवात् , तथा जीवति जीविष्यति जीवितवान् ॥४२॥ | जीवः, शेष पूर्ववत्, तथा पूरणगलनधर्माणः पुदला: त एवास्तिकायः पुदलास्तिकाय इत्यनेन सावयवानेकप्रदेशिकस्कन्धमहोऽप्यव | गन्तव्यः, तथाऽद्वेत्ययं कालवचन: स एव निरंशत्वावतीतानागतयोविनिष्टानुत्पन्नवेनासस्वारसमयः, समूहाभाव इत्यर्थः, आवलिकादयः सन्तीति चेत्, न, तेषां व्यवहारमात्रतयैव शब्दात, तथादि-जानेकपरमाणुनिर्वृत्तस्कन्धसमूहवत् आवलिकादिपु समयसमूह इति । आइ-एषों कथमस्तित्वमवगम्यते । इति, अत्रोक्यो, प्रमाणात , तवे प्रमाण-इह गतिः स्थितिश्च सकललोकप्रतिक्षा कार्य वर्तते, कार्य व परिणामापेक्षाकारणायत्तात्मलाभ वर्तते, पटादि कार्येषु तथा दर्शनात् , तयाच मृत्पिण्वभावेऽपि दिगदेशकालाकाशप्रकाशाचपेक्षाकारणमन्तरेग न घटी। भवति, यदि स्वान्मृपिण्डमात्रादेव स्यात् , न च भवति, गतिस्थिती अपि जीवपुरलाख्यपारिणामिककारणभावेऽपि न मास्तिकायाख्यापक्षाकारणमन्तरेण भवन एव, यतश्च भावो दृश्यते अतस्तत्सत्ता गम्यत इति भावार्थः, गतिपरिणामपरिणतानां जीवपुरलानां गत्युपष्टम्भको धर्मास्तिकायः मत्स्वानामिव जलं, तथा स्थितिपरिणामपरिणतानां स्थित्युपष्टम्भक अधर्मास्तिकायः मत्स्वानामिव मेदिनी, विवक्षया जलं वा, प्रयोगगविस्थिती अपेक्षाकारणवत्यो कार्यस्वाद् घटवत्, विपक्ष लोक्य शुषिरममावो वेत्वलं प्रसंगेन, गमनिकामात्रमेतत् | आ६-आकाशा-1 | स्तिकायसत्ता कथमवगम्यते, कयते, अवगाहर्शनातथा चोक्तं---अवगाइलक्षणमाकाश' मिति, आह-जीवास्तिकायसत्ता कथमवग-1 म्यते , उफयते, अवमहादीनां स्वसंवेदनसिद्धत्वात् , पुद्रास्तिकायसत्ताऽनुमानतः, पढादिकार्योपलब्धेः सांव्यवहारिकप्रत्यक्षतश्चीत, | आह-कालसत्ता कथमवगम्पते ?, तक्यते, बकुलचम्पकाशाकादिपुष्पफलप्रदानस्य नियमेन दर्शनात, नियामकच काळ इति, आह--पूर्वानुपूर्वी दीप अनुक्रम [१०९११०] ४२॥ Ca ~179~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy