SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [११४] गाथा दीप अनुक्रम [36] "अनुयोगद्वार"- चूलिकासूत्र -२ (मूलं वृत्तिः) मूलं [११४] / गाथा [१५...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः श्रीअनु० हारि. वृत्ती ॥ ५४ ॥ नुपूर्व्यनुसारतो व्याक्षेपान्तरमपास्य स्विमितोपयुक्तेनान्तरात्मना कालप्राधान्यमधिकृत्य निखिलमेव भावनीयमिह पुनर्भावितार्थत्वाबविस्तरभयाच्च नोक्तमिति शेषं सूत्रसिद्धं यावत् 'अहवोणिहिया कालाणुपुब्वी तिविहा पनते त्यादि ( ११४-९८) अत्र सूर्यक्रियानिर्वृत्तः कालस्तस्य सर्वप्रमाणानामाद्यः परमः सूक्ष्मः अमेय: निरवयवः उत्पलपत्रशतवेधाद्युदाहरणोपलक्षितः समयः, तेस असं जाण समुदयसमितीए आवलिया संखेन्जाओ आवलिआओ आणुचि- ऊसासो, संखेज्जाओ आवलियाओ णिस्सासो, दोण्डवि कालो एगो पाणू, सचपाणूकालो एगो थोवो, सत्तथेोवकालो एग लवो सतहत्तरिलबो एगमुहुत्तो, अहोरवादिया कंठा जाव वाससयसहस्सा 'इच्छिवठाणेण गुणं पणमुष्णं चदरासीत्तिगुणितं च । काऊण तझ्यवारा पुब्बंगादीण मुण संखं ॥ १ ॥ पुत्रवंगे परिमाणं पंच सुष्णं चत्ररासीय १, ए पुढबंगं सीए सतसहस्सेहिं गुणितं एवं पुल्वं भवति, तस्स इमं परिमाणं [दस सुष्णा] छप्पर्ण च सहस्सा कोडी सत्तार लक्खा य २, एवं पुषं चुलसीए पुब्वसतसहस्सेहिं गुणितं से एगे तुडियंगे भवति, तस्स इमं परिमार्ण पण्णरस सुण्णा य, तओ चउरो सुण्णं सन्त यो णव पंच ठब्वेज्जा ३, एवं चुलसीवीए सतसहस्सा गुणिवा सव्वठाणे कायव्वा, ततो तुडियादयो भवति, तेसि जहासंखं परिमाणं तुडिए सिं सुण्णा, ततो छवि एगो सच असत व चउरो ट्वेज्जा ४ अडडंगे पणवीसं सुण्णा ततो चड दो चड नव एको एको दो अट्ठ एको चउरो य ठवे ज्जा ५ अडडे ती सुण्णा तओ छ एको छ एको वि सुण्णं अट्ठ णव दो एको पण तिगं ठवेज्जा ६, अबरंगे पणतीसं सुष्णा, तओ च चड सत्त पण पण छ चड ति सुण्णं णव सुण्णं पण णव दो य ठवेज्जा ७, पत्तालसिं सुण्णा तओ उ णव चड़ दो अट्ट सुण्णं एको एको णव अट्ट पण सत्त अट्ठ सत्त च द य बेज्जाहि अबवे य८ हूहूयंगे य पणचत्तालसिं सुण्णा, तओ च छ छ णव दो जव मुण्णं ति पण अट्ट घड सत्त पंच एको दो अट्ठ सुण्णं दो य ठवेज्जा ९, हूहूए पण्णासं सुण्णा, तभो छ सत्त सत्त एगो णव सुष्णं अड गव ... अत्र 'समय' शब्दात् आरभ्य शीर्षप्रहेलिका पर्यन्त 'काल'स्य वर्णनं ~191~ सम्यादयः शीर्ष प्रहेलि कान्ताः ॥ ५४ ॥
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy