SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) ......... मूलं १०-९३] / गाथा [८...] ...... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: | श्रीअनु० हारि-चौ प्रत सूत्रांक [९०-९३]] गाथा ||८..|| ॥ ३९॥ दिसु भावयव. सव्वावरसतो व सवेग, नान्यथावादिनी जिना:, 'पदेसट्टयाए सम्बत्योचाईणेगमयवहाराण' मित्यादि, स्तोकरले कारण 'अपदेसट्टयाए' शि अप्रदेशार्थत्वेन नास्य प्रदेशा विद्यन्त इत्यप्रवेशः-परमाणु:, उक्तंच-'परमाणुरप्रदेश'इति तद्भावस्तेन, अणोर्निरवयवत्वावित्या संग्रहेणदआह--प्रवेशार्थतया सस्तोकानीत्यभिप्राय अपदेशाधेवनेति कारणाभिधानमयुक्तं, विरोधान् , स्वभावो हितुर्यवि प्रदेशार्थता कथमप्रदेशा-1व्यानुपूवी र्थता इति, अत्रोचवे, आरमीयैकपदेशव्यतिरिक्तपदेशान्तरप्रतिषेधापेक्षा प्रदेशाधता, न पुनर्निजैकप्रदेशप्रतिषेधापेक्षापि, धर्मिमण एवाप्रसङ्गाविचारवैयध्यप्रसंगातू असं विस्तरेण 'अवत्तब्धगदवाई पदेसट्टयाए विसेमाधियाई 'अनानुपूर्वर्दिव्येभ्य इति, अब विनेयासमोहार्थमुवाहरणबुद्धीए सयमे अवत्तव्वगवचा कया, अणाणुपुग्विदग्बा पुण दिवसयमेवगा, एवं द्रव्यत्वेन विशिष्टविशेषाधिका भवन्ति, पवेसत्तणे पुणा अणाणुपुव्यिदव्वा अप्पणो दब्बताए तुला चेव, अपदेसत्तणओ, विसिविसेसाधिता (अवत्तब्धया) दुसयमेता भवंति, आणुपुत्रिदम्बाई अपरेसकृताए अणतगुणाई, तेहितोषि पसठ्ठताए आणुपुग्विदम्बाई अणंतगुणाई, कथं ?, उच्यते, आणुपुषिदवाणं ठाणबत्तणओ, तेति च संखा अर्णनपदेसत्तणो, उभयार्थता सूत्रसिद्धव से त' मित्यादि निगमनद्वयं, से कित' मित्यादि (९०-६९) इह सामान्यमात्रसंप्रहणशील: | संग्रहः, शेषं सूत्रासिद्धं यावत् 'तिपदेसिया आणुपुब्बी' त्यादि, इह संग्रहस्य सामान्यमात्रप्रतिपादनपरत्वाचावन्तः केचन त्रिप्रदेशिकास्ते विप्रदेशिकत्वसामान्याव्यतिरेकात् व्यतिरेके च त्रिप्रदोशकत्वानुपपत्ते: सामान्यस्य चैकत्वादेव त्रिप्रदेशिकानुपूर्वीति, एवं चतुष्पदेशिकादिष्वपि भाषनीय, पुनश्च विशुद्धतरसंग्रहापश्या सर्वासामेबानुपूर्वीत्वसामान्यभेदादेकैवानुपूर्वीति, एवमनानुपूर्व्यवक्तव्य केष्वपि स्वजात्यभेदतो वाच्यमेकत्वमिति से त' मित्यादि निगमनं, बहुत्वाभायाहुवचनाभावः 'एताए ण 'मित्यादि (९२-७०) पाठसिद्ध, यावत ' अस्थि आणुपुथ्वी ' त्यादि सप्त भंगाः, व्यक्तिवद्रुत्वाभावाद्वहुवचनानुपपत्तितः शेषभंगाभाव इति, एवं भंगोपदर्शनायामपि भाचनीय। 'से कित दीप अनुक्रम [१०१ NCHACHA+ACNG १०४] ~1764
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy