SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः ) ................. मूलं ९९] | गाथा [८...] .......... पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५चूलिकासूत्र २]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: | श्रीअनु हारि.वृत्ती प्रत सूत्रांक [८९] गाथा ||८..|| ॥३८॥ क्षयोपशमी ताभ्यो निर्वृत्तः क्षायोपशमिकः, परिणमनं परिणामः, द्रव्यस्य तथा भाव इत्यर्थः, स एव पारिणामिकः तत्र भवस्तेन वा निवृत्त इति, नैगमव्यवसानिपातिको य एषामेव द्विकादिसंयोगादुपजायते, एष शब्दार्थः, भावार्थ पुनरमी स्वस्थाने एवोपरिष्टावक्ष्यामः, नवरं निर्वचनं, निर्वचन-जाहाराभ्यामसूत्रोपयोगीतिकृत्या परिणामिकभावार्थों लेशतः प्रतिपाद्यत इति, इह परिणामः द्विविधः- सादिरनादिश्व, तत्र धर्मास्तिकायाविद्रव्यादिष्व- ल्पबहुत्वं नादिपरिणामः रूपिद्रव्येष्वादिस्तिद्यथा अभेन्द्रधनुरादिपरिणाम इत्येवमवस्थिते सतीदं निर्वचनसूत्रं : णियमा ' इत्यादि, नियमेनअवश्यतया सादिपरिणामिक भावे भवन्ति, दया परिणतेनावित्वाभावाद् , उत्कृष्टतो द्रव्याणां विशिष्टैकपरिणामत्वेनासंख्येयकालस्थिते:, शेष सूत्रसिद्ध, द्वारं । साम्प्रतमल्पबहुत्वद्वार, नत्रे सूत्र- एतेसिग ' मित्यादि (८९-६७ ) द्रव्यं च तदर्थश्च द्रव्यार्थः तस्य मावो द्रव्यार्थता, एकानेकपुरलद्रव्येषु यथासंभवत: प्रदेशगुणपर्यायाधारतेत्यर्थः, तपा द्रव्यत्वेनेतियावत, प्रकटो देशः प्रदेश: प्रदेशश्वासावर्थश्व प्रदेशार्थस्तस्य भावः प्रदेशार्थता, तेष्वेव द्रव्येषु प्रतिप्रदेशं गुणपर्यायाधारतेति भावना, तया, अगुल्वेनेत्यर्थः, द्रव्यार्थप्रदेशार्थता यथोक्तोभय| रूपतया, शेष सूत्रसिद्ध. यावत 'सम्बत्योबाई गमववहाराणं अम्बत्तबगाई दबदत्तवाए'ति, का तत्र भावना !, उच्यते, संघातभेदानमिसाल्पत्वात्, वेभ्य एव अणाणुपुब्बिाई बढवाए बिसेषाधिताई, कर्ष', उच्यते बदतरब्योत्पचिनिमित्तत्वात , तेभ्योऽपि आणुपुषिदम्बाई दबढ़वार असंखेनगुणाई, क , उच्यते, व्यायेकवदेशोत्तरवृश्या व्यस्थानानां निसर्गत एवं बहुत्वात, संघानभदनिमित्तबहुवारच, इह विनेयानुप्रार्थ भावनाविधिकच्यते-एग दुग तिग चउपदेसा य ठाविता १, २, ३, ४, | एस्थ संघातभेदतो पच अवत्तव्यगदम्बाई हवंति, दस अणाणपुत्रिदब्धा भेदतो संघाततो वा, एककाळे तिणि य आणपुग्विदम्वा, कमेण पुण एगदुगादिसंजोगभेदतो अणेगे भवंति, अण्णे भणति-पोरस हवंति, तदभिपाय तु नवर्य सम्यगवगल्छामोउतिगंभीरत्वादिति,एवं पंचदसा-12 दीप अनुक्रम [१००] ~175
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy