SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) ......... मूलं ७-८८] / गाथा [८...] ...... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: | प्रत सूत्रांक [८७-८८] गाथा ||८..|| श्रीअनुवासन संजजिय समयमंग तहा चिट्वि काम पुणो विजुजात, अवतव्वगं चेव भवतीत्यर्थः, उकोसेणं अणतकाल, कई १, एगमवनव्यगदव्यं । नगमव्य हारि.वृत्ती अवत्तव्वगत्तेण विजुजिऊण अण्णेतु परमाणु व गुफाये कोत्तरवृदयाऽनन्ताणुझावसानेषु स्वस्थानप्रतिभेदमनन्तव्याक्तिवत्सु ठाणेमुक्कोसंतराधिका हाराम्यति रात् असर्ति उकोसगठितीए अच्छिण कालस्म अणततणओ ,सणपोलणाओ पुणोवि ते चेव परमाणू विस्ससापओगतो तहेव जुज्जति, कातायकाव्यानुपूर्वी ॥३७॥ एवमुक्कोसतो अणंत कालं अंतरं हवति, णाणादब्वाई पडुच्च णस्थि अंतर, इह लोके सदैव तद्भावादिति भावना, द्वारं । इदानी भागद्वार, तत्रेदं सूत्र ‘णेगमववहाराणं आणुपुषिदमाई सेपदयार्ण कतिभागे होज्जा'(७-६५ ) इत्यादि, सेसदव्य'ति अणाणुपु. | बिदव्वा अवत्तब्धगदम्बा य, यद्वा एका रासी कओ तता पछा चतुग, एल्थ निदारिसणं इम-सतस्स संखेम्जातिभागे पंच, पंचभागे सतस्स | वीसा भवंति, सतस्स असंखेजतिभागो दस, दसभागे दस चेव भवंति, सतस्म संखेननु भागेमु दोमाइपसु पंचभागेसु चत्तालीसादी भवंति, सतस्स असंखेजेसु भागेसु अहलु नसभागेमु असीति भवति, चोदग आह--णगु एतेण णिसगेण सेसगदव्याण अणुपुब्विव्वा ४ | थोवतरा भवंति, जो सतस्स असीति धोवतरत्ति, आचार्य आइ-ण मया भण्णइ तद्भागसमा ते ददुचा, तभागस्थेसु वा दम्वेसु ते समा, किंतु सेसच्वाण आणुपुरिवदवा असंखजसु भागेसु अधिषा भवतीति वकसेसो, सेसदव्या असंखे भागे भवन्तीत्यर्थः, अणाणुपुब्बिव्वा अम्बत्तब्वगदब्वा य आणुपुब्धिदव्याणं असंखेजभाने भवंति, सेसं सुत्तसिद्धमिति (भाग) द्वारं । साम्प्रतं भावद्वारं, तत्रेदं सूत्र-'नेगमवबहाराण आणुपुग्विदम्बाई कयरंमि भावे होज्ज' तीत्यादि (८८-६६ ) इह कर्मविपाक उदयः उदय एवं औदविकः स चाष्टानां कर्भप्रकृतीनामुदयः तत्र भवस्तेन वा निवृत्त औदयिका, उपशमो--मोहनीयकर्मणोऽनुदयः स एकोपशमिकलत्र भवस्तन वा निवृत्त इति, क्षय:कर्मणोऽत्यस्तविनाशः स एव क्षायिकस्तत्र भवस्तन वा निर्वृत्त इति,कर्मण एवं कस्यचिवंशस्य क्षवः कस्यचिदुपशमः ततश्च क्षयश्चापशमश्च दीप अनुक्रम [९८-९९]] ~174
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy