SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः ) ................. मूल ९४-९५] | गाथा [९] ..... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: | प्रत सूत्रांक [९४-९५] गाथा हनुगमः |९|| श्रीअनुःला समोतारे' त्यादि (९४-७१) सूत्रीसद्ध, यावत् 'संगहस्त आणुपुलिबदबाई आणुपुब्बिवहिं समोतरवि' तज्जाती वर्तन्ते, आनुपूर्वी-18 संग्रहेणाहारि वृत्ती | त्वेन भवन्तीत्यर्थः, एबमनानुपूर्ववक्तव्यकद्रव्यचिन्तायामपि भावना कार्या, पाठान्तरं वा 'सटाणे समोतरति ' स्वस्थान तस्मिन् समवतरं॥४०॥ Vतीति, अत्राह-जं सहाणे समोवरंतीति भणह, किंतं आतभावो सहाण परदब्बं वा समभावपरिणामणो सट्टाणं ?, जदि आतभावो सट्टाण | तो आतभावे ठितत्तणतो समोतारो भवति, अह परदव्वं तो आणुपुब्बिदम्बस्स अणाणुपुग्विअवत्तम्बगदम्याषि मुत्तित्तवण्णादियहि समभावत्तणतो सट्टाणं भविस्संति, एवं चोदिते गुरू भगति-सम्बया आतभावे वणिजमाणा आतभावसमोतारे भवंति, जतो जीवब्वं जीवभाविमु समोतरिउजाणोऽजीवभावे, अजोपदपि अजीवभावे न जीवभावप्रित्यर्थः परवपि समभावविसेसादिसामनत्तगओ सहाणं घेपइति ण दोसो, इहपुग अधिकारे आणुपुचिमाववितेसत्तगओ आणपब्धिवम्बपरखे समोत अवत्तब्वेमुवि सट्टाणे समोतारो भाणियब्बो इति, 'सेत'मित्यादि, निगमने । से कितं अणुगमे, अणुगमे अट्ठविहे पण्णते, | तंजहा- सन्तपद' गाहा (९-७१) णरं अप्पाबहुं पास्थि' नि (९५-७१) विशेषत इयं च नपान्तराभित्रायतो व्याख्यातेव, य एवंह विशेषोऽसावेव प्रतिद्वारं प्रतिपाद्यत इति, तत्र संगहस्से' त्यादि, अन्यसिद्धमेव, यावनियमा एको रासी, एत्य सुत्तुधारणसमण| तरमेव आह चोड़क:--पाणु दयपमाणे पुढे अतिलिट्टनुत्तरं, जओ एको रासित्ति पमाण कड़ियं, जो बरणं सालिबीयाणं एको रासी भण्णति, एवं बहूर्ण आणुपब्विव्वाणं एको रामी भविस्यति, वह पग दया पडिय रामी भविस्यति,बह पग या पडिजितब्बा, आचार्य आह-एकासिमहणण बहुसुवि ॥४०॥ आणुपुत्रिदब्बेसु एवं चेव आणुपुत्रिभा दसति, जहा भूने कठीग मुत तं, अवा जहा बहवो परमाणवो संवतभावपरिणवा एगखंधो भण्णति, एवं बहुआणुपुब्विदव्या आणुपुधिभावपरिणवत्तणतो एगाणुपुचित्तं पगक्षणओ एगो रासीति भणितं न दोसो, 'संगहस्स आणु -44- १५ दीप अनुक्रम [१०५१०८] ~177
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy