________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:)
.......... मूलं९४-८५] / गाथा [८...] ...... पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५चूलिकासूत्र २]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
|
श्रीअनु
प्रत सूत्रांक [८४-८५]
गाथा ||८..||
हारि वृत्ती ॥३५॥
SHRECASHRESTHA
त्ति आर्षत्वाद्भवन्ति वर्तन्त इत्यर्थः, यस्मादेवैकस्मिन्नाकाशप्रदेशे सूक्ष्मपरिणामपरिणतान्यनन्तान्यानुपूदिव्याण वियन्त इति भावना, अनानुपूर्वीअवक्तव्यकव्ये तु एकं दूर्व प्रतीस्य संख्येयभाग एवं वर्तन्ते, न क्षेषमागेषु, यस्मात्परमाणुरेकप्रदेशावगाढ एव भवति, अवक्तव्यक3कालोऽन्तर त्वेकप्रदेशावगाद विप्रदेशावगाडं च, नानाद्रव्यभावना पूर्वषदिति, द्वारं । साम्प्रतं स्पर्शनाद्वारावसरः, तत्रेवं सूत्र-गमववहाराण'मित्यादि (८४-६५) निगमनान्तं निगदसिद्धमेव, नवरं क्षेत्रस्पर्शनयोरयं विशेष:-क्षेत्रमवगाहमा स्पर्शना तु स्वचतसृष्वपि दिक्षु तगहिरपि वेदितव्येति, यथेह परमाणोरेकप्रदेश क्षेत्र सप्तप्रदेशा स्पर्शनेति, स्यादेतद्-एवं सत्यणोरेकत्वं हीयत इति, उक्तं च-'दिग्81 भागभेदो यस्यास्ति, तस्यैकत्वं न युज्यते ' इत्येतदयुक्तं, अभिप्रायापरिज्ञानात् , नांशतः स्पर्शना नाम काचिद् , अपि तु नैरन्तर्यमेव संशनां धूम इति, अत्र बहु वक्तव्यं तत्तु नोच्यते विस्तरभयादिति, द्वारं । साम्प्रतं कालद्वार, तत्रेवं सूत्र-णेगमववहाराण' मित्यादि, (८५-६३) 12 निगमनं पाठसिद्धमेव, णवरभियमित्वं भावणा--दोहं परमाणूणं एका परमाणू संजुत्तो समय चिदिरुण विजुत्तो, एवं आणुपुब्बिदन्वं जह-18 प्रणेणं एगसमयं होति, उकोसेणं असंखजं कालं चिट्विाण वित्तो, एवमसंखों कालं, णाणावबाई पुण पडुन सम्बद्धा-सर्वकालमेव विद्यन्ते, अणाणुपुल्वीसु तु एगो परमाणू एगसमयं एकागो होऊण एोग बा दोहि वा बहुपरमाणूहि वा सम जुग्जद, एवं जहण्णेणं एवं समय होति, उकासेणं असंखेग्जकार्ड एकाहगी होऊण सम जजइ, एवमसंखेज का, णाणावब्वाई पुण पवृष सम्मका विजंति, एवं
DI॥ ३५॥ अवत्तश्वगेमुवि पगं दवं पडुच्च दो परमाणू एगसमयं ठाऊग विजुति, अण्णण वा संजुति, एवं अवत्तबगदव्वं जहण्षण एक समयं होजा, नकोसेणं असंखेज काळं चिहिऊण विउज्जति संजुजति बा, एवं असंखेज कालं, णाणादवाई पडुच सम्बद्धं चिट्ठति, द्वारं । अधुनाऽन्तरद्वार, तत्रे सूत्र- गमववहाराणं आणुपुविदयार्ण अंतरं कालओ केचिरं होती
दीप
अनुक्रम [९५-९६]|
~172