SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [८०-८३] गाथा ॥ दीप अनुक्रम [९९-९४] "अनुयोगद्वार"- चूलिकासूत्र -२ ( मूलं वृत्तिः ) मूलं [४०-८३] / गाथा [८] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः श्रीअनु० हारि. वृत्तौ ॥ ३४ ॥ व्यप्रमाणं वक्तव्यं तथाऽऽनुपूर्व्यादिद्रव्याधारः क्षेत्रं वक्तव्यं, तथा स्पर्शना वकत्र्या, क्षेत्रस्पर्शनयेोरयं विशेष:-' एगपदेसोगार्ड सतपदेसा य से कुमणा' कालयानुपूर्व्यादिस्थितिकालो कव्यः तथा अन्तरं स्वभाव परित्यागे सति पुनस्तद्भावप्राप्तिविरद्द इत्यर्थः तथा भाग इत्यानुपूर्वद्रव्याणि शेषद्रव्याणां कविभाग इत्यादि, तथा भावो वक्तव्यः, आनुपूर्व्यादिद्रव्याणि कस्मिन् भावे वर्त्तन्त इति, तथाऽल्पबहुत्वं वक्तव्यम्, आनुपूर्व्यादीनामेव मिथो द्रव्यार्थप्रदेशार्थोभयार्थैः, व्यासार्थं तु प्रत्यवयवं प्रन्थकार एवं प्रपचतो वक्ष्यते इति, तत्राद्यमवयवमधिकृत्याह'गमववहाराणं आणुपुव्विदव्बाई किं अत्थि गत्थी' त्यादि (८१-६०) कुतस्ते संशय: १, घटादौ विद्यमाने खकुसुमादौ वाऽविद्यमाने वाऽविशेषेणाभिधानप्रवृत्तेः तत्र निर्वाचनमाह-'नियमा अस्थि' तथा वृद्धेरप्युक्तं--जम्दा दुबिहाभिहाणं सत्थयमितरं व घडखपुष्फादी विद्रुमओ से संका णत्थि व अस्थिति सिस्सस्स || १ | आत्यति य गुरुवयणं अभिदाणं सत्यं जतो सव्वं । इच्छाभिहाणपच्चयतुतभिधेया सदस्यमिणं ॥ २ ॥ ' यध्यास्य सदर्थः स उक्त एव द्वारं । द्रव्यप्रमाणमधुना-' नेगमववहाराणं आणुपुव्विदव्वाई किं संखेज्जाह ' (८२-६०) इत्यादि निगमनान्तं सुप्रसिद्धमेव असंख्येयप्रदेशात्मके च लोकेऽनन्तानामानुपद्रव्याणां सूक्ष्मपरिणामयुक्तत्वादवस्थानं भावनीयमिति, दृश्यते चैकगृहान्तर्वयकाशप्रदेशेष्वेकप्रभा परमाणुयामेध्यपि प्रतिप्रदीपं भवतामेवानेकप्रदीपप्रभा परमाणूनामवस्थानामिति, न च दृटेऽनुपप नामेत्यलं प्रसङ्गेन द्वारं । क्षेत्रमधुना, वत्रेदं सूत्रं 'योगमववहाराणं आणुपुविदव्वाई लोयस्स किं संखेज्जहभागे होज्जा ' ( ८३ - ६० ) इत्यादि प्रनसूनं, एकानुपूर्वीद्रव्यापेक्षया तत्प्रमाणसंभवे सति प्रभसूत्र सुगमं निर्वचनसूत्रं य प्रन्यादेव भावनीयं नवरं 'सव्वलोए वा होज्ज ' ति यदुक्तं तत्राचित्तमहास्कन्धः सर्वलोकव्यापकः समयावस्थायी सकललोकप्रमाणोऽवसेय इति णाणादव्वाई पडुच्च' इत्यादि, नानाद्रव्याण्यानुपूर्वी परिणामवन्त्येव प्रतीत्य प्रकृत्य वाऽधिकृत्येत्यर्थः नियमात् नियमेन सर्व्वलोके, न शेषभागेष्विति, 'होज्ज " " ~171~ सत्पदन रूपणता द्रव्यप्रमाणं क्षेत्रस्पर्शनाने ॥ ३४ ॥
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy