________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूल ७५-८०] | गाथा [८] ...... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
दर्शनता
प्रत सूत्रांक [७५-८०]] गाथा ||८||
श्रीअनु०स्थानवमापनार्थ चादावानुपूया उपन्यासः, ततोऽल्पतरद्रव्यत्वादवकव्यकस्येत्यविस्तरेण । 'सेत' मित्यादि निगमनं, 'एताए णमित्यादि, हारि.चो .५-५५) एतयाऽर्थप्ररूपणया कि प्रयोजनमित्यत्राह- एतया भङ्गसमुत्कीर्तनता क्रियते, सा चैवमवगन्तन्या-त्रयाणामानुपूल्यांदिपदानामेक-
बचनेन त्रयो भङ्गाः, बहुवचनेनापि प्रयः, एते चामयोगतः, संयोगेन तु आनुपूर्धनानुपूर्योचतुर्भङ्गी, तथा आनुपूल्यवक्तव्यकयोगपि सैव, 18 ॥३३॥
तथाऽनानुपूर्व्यवक्तव्यकयोश्चेति, त्रिकसंयोगवस्तु आनुपूय॑नानुपूज्यवक्तव्यकेष्वष्टभङ्गीति, एवमेते पविशतिर्भङ्गाः, अत्राह-मनसमुत्की-1
ने किमर्थ ?, उच्यते, वक्तुरभिप्रेतार्थप्रतिपत्तये नयानुमतप्रदर्शनार्थ, लथाहि-असंयुक्तं संयुक्तं समानमसमानं अन्यद्रव्यसंयोग(संयोगे) च यथा | वक्ता प्रतिपादयति तथैवेमी प्रतिपायते इति नयानमतप्रदर्शन, एपोऽत्र भावार्थ:, भङ्गकास्तु अन्धत एवानुमतव्याः, 'सेत 'मित्यादि निगमनं, शेषमनिगूढार्थ यावत् 'तिपदोसए आणुपुथ्वी ' त्यादि, त्रिप्रदेशिकोऽर्थः आनुपूर्वीत्युच्यते, एवमर्थकथनपुरस्सराः शेषभङ्गा अपि भावभीया इति,पतदुक्तं भवति-तेरेव भंगकाभिचानेत्रिपदेशपरमाणुपदलाविपदेशार्थकथनविशिष्टैस्तदभिषेधान्याख्यान भंगोपदर्शनतेति, आह-अर्थपदप्ररूपणाभंगसमुत्कीर्तनाभ्यां भंगोपदर्शनार्थताऽजगमा दतस्तदभिधानमयुकमिति, अत्रोच्यते, न,उभयसंयोगस्य वस्त्वन्तरत्वात् नयमतवैचिच्यप्रदर्शनार्थत्वाकचादोष इति, शेष निगमनं सूत्रसिद्धमिति । 'से किं तं समातारे' त्यादि (७९-५८) अवतरणमवता:-सम्यगविरोधतः स्वस्थान एवावतारः समवतार:, इहानुपूर्वीद्रव्याणामानुपूर्वीद्रव्येष्वतारःन शेषेषु, स्वजासावेव वर्तन्ते न तु स्वजातिव्यतिरेकेणेति भावना, एवमनानुपाविष्वपि भावनीयमण्डावसया चाक्षरगमानकेति न प्रतिपद विवरणं प्रति प्रयास इति | 'से किं त' मित्यादि (८०-५९) अनुगम:-प्राग्निरूपितशब्दार्थ एव नवविधो-नवप्रकार: प्रज्ञप्रस्ताथा- 'संतपदपरूवणा' गाहा (*८-५९) व्याख्या-सश | तत्पदं च सत्पदं तस्य प्ररूपण सत्पदप्ररूपर्ण तस्य भावः सत्पदप्ररूपणता-सवर्थगोचरा आनुपूष्योंदिपप्ररूपणता कार्या, तथा आनुपूज्योदिद्र
दीप
अनुक्रम [८५-९१]
सरसर
॥३३॥
~170~