________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः )
.................. मूल ७४] | गाथा [७...] ...... पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र २]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
|
प्रत सूत्रांक [७४] गाथा ||७..||
-
पूया
श्रीअनु तथा भनोपदर्शनता, इह यो भास्तेनार्थपदेन वैवार्थपदैरुपजायते तस्य तथोपदर्शनं २ तद्भाव इति विग्रहः, सूत्रतोऽर्थतश्च प्ररूपणेत्यर्थः,18 अनौपनिहारि वृत्ता तथा समवतार:-इहानुपूर्वीद्रव्याणां स्वस्थानपरस्थानसमवतारान्वेषणाप्रकारः समवतार इति, तथानुगमः आनुपूादीनामेव सत्पदप्ररूपणा- धिक्यानु
दिभिरनुयोगदारैरनेकधाऽनुगमनं अनुगम इति । ' से किंत' मित्यादि, (७४-५३) 'तिपदेसिए आणुपुब्बी' त्रिप्रदेशिकाः स्कन्धाः | ॥३२॥ आनुपूर्व्यः, अयमत्र भावार्थ:- इहादिमध्यान्तांशपरिग्रहेण सावयवं वस्तु निरूप्यते, तत्र कः आदि किं मध्यं कोऽन्त इति?, लोकप्रसिद्धमेव, यस्मा
अथपदं स्परमस्ति न पूर्व स आदिः, यस्मात्पूर्वमस्ति न परमंतः सः, तयोरतरं मध्यमुपचरति, तदेतत् त्रयमपि यत्र वस्तुरूपेण मुख्यमस्ति तत्र गणनाक्रमः सम्पूर्ण इतिकृत्वा पूर्वस्य पश्चादनुपूर्व तस्य भाव आनुपूर्वी , एतदुक्तं भवति-संबन्धिशब्दा ह्येते परस्परसापेक्षाः प्रवर्तन्त इति यत्रैषां मुख्यो व्यपदेश्यव्यपदेशकभावोऽस्ति अयमस्यादिरयमस्यान्त इति तत्रानुपूर्वीव्यपदेश इति, त्रिप्रदेशादिषु संभवति नान्यत्रेति, यः पुनरसंसक्तं अपं केनचितस्त्वन्तरेण शुद्ध एव परमाणुस्तस्य द्रव्यतः अनवयवत्वात् आदिमध्यावसानत्वाभावात् अनानुपूर्वीत्वं, यस्तु द्विपदोशिकः स्कन्धस्तस्थाप्यागन्तव्यपदेशः परस्परापेक्षवाऽस्तीतिकृत्वा अनानुपूर्वीत्वमशक्यं प्रतिपत्तु, अथानुपूर्वीत्वं प्रसक्तं तदपि चावधिभूतवस्तुरूपस्यासंभवात् अपरिपूर्णत्वात् न शक्यते वक्तुमिति उभाभ्यामवक्तव्यत्वात् अबक्तव्यकमुच्यते, यस्मान्मध्ये सति मुख्य आदिर्लभ्यते मुख्यश्चान्तः परस्परा
शंकरेण, तदत्र मध्यमेव नास्तीतिकृत्वा कस्यादिः कस्य वान्त इतिकृत्वा व्यपदेशाभावात् सुटमवक्तठयकं, 'तिपदेसिया आणुपुल्वीउ' 8 इत्यादि, बहुवचननिर्देशः, किमर्थोऽयमिति चेत् आनुपूादीनां प्रतिपदमनन्तव्यक्तिख्यापनार्थः, नैगमव्यवहारयोश्वत्थंभूताभ्युपगमला प्रदर्शनार्थ इति, अत्राह-एपा पदानां द्रव्यवृद्धधनुक्रमादेवमुपन्यासो युज्यते-अनानुपूर्वी भवक्तव्यकं आनुपूर्वी च, पश्चानुपूर्त्या च व्यत्ययेन, तत्
किमर्थमुभयमुल्लंध्यान्यथा कृतमिति, अत्रोच्यते, अनानुनूळपि व्याख्यानांगमिति ख्यापनार्य, किंचान्यत्- आनुपूज्बा द्रव्यमहत्वज्ञापनार्थ
SASSASA*****
र
दीप अनुक्रम [८४]
CSCRCRACK
~169~