________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:)
.......... मूलं ७२-७३] / गाथा [७...] ...... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
|
श्रीअनु
आनुपूर्वी भेदाः
प्रत सूत्रांक [७२-७३]] गाथा ॥७..||
हारि वृत्तो ॥३१॥
वस्तुसंहतिरिति भावः, इयमानुपूर्वी दशविधा-नाशप्रकाराः प्रजाप्तास्तद्यथा 'नामानुपूर्वी ' त्यादि, वस्तुतो भावितार्थत्वात्सूत्रसिद्धमेव तावद्यावत् ' उवणिहिया य'(७२-५१)अणोचणिहिया य' तत्र निधानं निधिन्यासो विरचना निक्षेपः प्रस्तावः स्थापनेति पर्यायाः, तथा च लोके-निधेहीदं निहितमिदमित्यर्थे निक्षेपार्थों गम्यते, उप-सामीप्येन निधानमुपनिधिः-विवक्षितस्यार्थस्य विरचनायाः प्रत्यासन्नता, उपनिधिः प्रयोजनमस्या इति प्रयोजनार्थे ठक् औषनिधिकी, एतदुक्तं भवति-अधिकृताध्ययनपूर्वानुपूादिरचनाभयप्रस्तारोपयोगिनी औपनिधि-| कीत्युच्यते, न तथा अनापतिधिकी, 'तत्थ ण' मित्यादि, तत्र याऽसावोपनिधिकी सा स्थाप्या-सांभ्यासिकी तिष्ठतु तावत् अल्पतरवक्तव्यत्वातस्याः, किंतु यौव बहु वक्तव्यमस्ति तत्र य: सामान्योऽर्थः सोऽन्यत्रापि प्ररूपित्त एवं लभ्यत इति गुणाधिक्यसंभवात् सैव प्रथममुच्यत । इनि, आह च सूत्रकार:-'तत्थ ण' मित्यादि, तत्र याऽसावनौपनिधिकी सा नयवक्तव्यताश्रयणात् द्रव्यास्तिकनयमतेन द्विविधा प्राप्ता,
गमव्यवहारयोः संप्रहस्य च, अयमत्र भावार्थ:-होघतः सप्त नया भवन्ति, नैगमादयः, उक्तं चनेगमसंग्रहव्यवहारऋजुसूत्रशब्दसम* भिरूडैवंभूता नया: ' एते च नयद्वयेऽवस्थाप्यन्ते-द्रव्यास्तिका पर्यायास्तिकश्र, तत्राद्यानयो द्रव्यास्तिका, शेषाः पर्यायास्तिक इति, पुनः द्रव्यास्ति
कोऽप्यौपतो द्विभवः-अविशुद्धो विशुद्धश्च, अविशुद्धो नैगमव्यवहारौं विशुद्धः संग्रह इति, कथं ?, येन नैगमव्यवहारौ कृष्णायनेकगुणाधिठितं त्रिकालविषयं अनेकभेदास्थतं नित्यानित्यं द्रव्यमित्येवंवादिनी, संग्रहस्तु परमाण्वादिसामान्यवादीत्यलं विस्तरेण । 'से कित' मित्यादि अत्राप्यल्पबक्तव्यत्वात् संग्रहाभिघानं पश्चादिति, पञ्चविधाः प्रज्ञप्तास्तद्यथा 'अर्थपदपरूपणते ' स्वादि, (७३-५३) तत्र अर्यत इत्यर्थः तयुक्तं-तद्विषयं तदर्थ वा पदं अर्थेपदं तस्य प्ररूपणा-कथनं तद्भावोऽर्थपदप्ररूपणता, संज्ञासंक्षिसम्बन्धप्ररूपणतेत्यर्थः, तथा भंगसमुत्कीतैनवा, इहार्थपदानामेव समुदितविकल्पकरणं भंगः भंगस्य मंगयोः भङ्गानां वा समुत्कनि-उच्चारणं भंगसमुत्कीर्तनं तकाव इति समासः,
दीप
अनुक्रम [८२-८३]]
~168