SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) ......... मूलं ७०-७१] / गाथा [...] ...... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: प्रत सूत्रांक [७०-७१] गाथा ||७..|| श्रीअनुमा से पवरो कओ, तेणं कालेणं अस्सबाहणियाए गच्छंतेण दिलु, भणियं चऽणेण-कणेयं खणावितं १, अमरवेण भणिय-सामिराय ! तुम्हेहि घेव, प्रशस्तोहारिवृत्ती कहंपि य?, अवलोषणाए कहिए परितुडेण संवडणा कता, एसवि अपसत्थो भावोवकमोत्ति, सक्कोऽप्रशस्तः । इदानी प्रशस्त: उच्यते, नत्रदा भावोप श्रुतादिनिमित्तमाचार्यभावोपक्रमः प्रशस्त इति, आह-याख्यामाप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधानमनर्थकमिति, न, तस्यापि व्याख्या- क्रमः ॥३०॥ मात्वात् ,उक्तंच-" गायत्ता यस्माच्छास्त्रारम्भा भवंति सर्वेऽपि । तस्माद् गुरुवाराधनपरेण हितकाक्षिणा भाव्यम् ॥ १॥ तथा| भाष्यकारेणाप्यभ्यधायि-'गुरुपित्तायचाई वक्खाणंगाई जेण सम्याई । जेण पुण सुप्पसणं होति तयं तं तहा कुज्जा ।। १॥आगारिंगित-1* कुसलं जइ सेव वायसं वदे पुज्जा । सहविय सिं णवि कूडे विरहंमि य कारण पुच्छे ॥ २ ॥ निवपुच्छिएण भणिो गुरुणा गंगा कओ भही वाति। संपादित सीमो जह तह सम्वत्थ कायव्य ॥३॥" मित्यादि, आदल्ययेवं गुरुभावोपक्रम एवाभिधातव्यो न शेषाः, निष्प-IG योजनत्वात् , न, गुरुपित्तप्रसादनार्थमेव तेषामुपयोगित्वात् , तथा च देशकालावपेक्ष्य परिकर्मनाशी द्रव्याणामुदकौवनादीनामाहारादिकार्येषु कुर्वन् विनेयो गुगहरति चेता, अथवोपक्रमसाम्यात्मकते निरुपयोगिनोऽप्यन्यत्रोपयोक्ष्यन्त इत्यलं प्रसङ्गेन, उक्त इतरः | अधुना | शास्त्रीयप्रातिपादनायाह- अहवे ' त्यादि (७०-५१), यद्वा प्रशस्तो द्विविध:--गुरुभावोपक्रमः शाखभावोपक्रमश्च, तत्र गुरुभावोपक्रमः प्रतिपादित एव, शानभावोपक्रमं तु प्रतिपादयन्नाह- अहवे, त्यादि, अधवेति विकल्पार्थः, उपक्रमोभावोपकमः पदविधा प्रशस्तयथा-'अणपच्ची' त्यादि. उपन्याससूत्रं निगदसिमेव, से किंत'मित्यादि (७१-५१), इद पूर्व४ सा॥३. प्रथममादिरिति पयायाः, पूर्वस्य पश्चादनुपूर्व तस्य भाव इति ' गुणवचनत्राक्षणादिभ्यः कम्मणि ष्यम् चेति (पा. ५-१-१२४) स चाय भावप्रत्ययो नपुंसकलिने बकरणसामाच्च बीलिङ्गेऽपि, तथा हि तस्मादनुपूर्वभावः आनुपूर्वी अनुकमोऽनुपरिपाटीति पयोयाः, त्र्यावि - 9844 दीप अनुक्रम [८०-८१]| |... अत्र 'आनुपूर्वी वर्णनं आरभ्यते ~167
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy