________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:)
.......... मूल ६८-६९] / गाथा [७...] ...... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
|
श्रीअनु: हारि.वृत्ती
प्रत सूत्रांक [६८-६९] गाथा ॥७..||
॥ २९ ॥
पक्रम्यन्ते-योग्यतामापाद्यन्ते आदिवादाद्विनाशकारणगजेन्द्रबंधादिपरिग्रहः 'सेत' मित्यादि निगमनं । 'से कित' मित्यादि,INअप्रशस्त(६८-४८) कालस्य वर्सनाविरूपत्वात् द्रव्योपक्रम एवोपचारान् कालोपक्रम इति, चंद्रोपरागादिपरिज्ञानलक्षणो वा, यद्वा जंण' मित्यादि,
भावोपयनालिकादिभिः काल उपक्रम्यते--ज्ञानयोग्यतामापायते, नालिका-पटिका, आदिशब्दात् प्रहरादिपरिपहा, 'सेत' मित्यादि निगमनवाक्य, क्रमः भावोपकमो द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता जपयुक्तः, नोऽआगमतस्तु प्रशस्तोऽप्रशस्तश्चति, तत्राप्रशस्तो डोहिणिमणिकामात्यादीनां, एत्योदाहरणानि-एगा मरुगिणी, सा वितति-किह धूताओ सुदिताओ होजात , तो जेहिता धूया सिक्वाविया, जहा-वरंती मत्थए पण्हीप आहणिज्जासि, ताए आहतो, सो तुट्टो पादं मदितुमारदो, ण दुक्खाधियत्ति, नीए मायाए कहिय, ताए भणिय-जं करेहि तं करेहि, |एस किंपितुन्म अवर झतिति, वितिया सिक्खाबिया, वीरवि आदओ, सो ऋखित्ता वसंतो, मा भणति--तुमंपि बीसस्था विहर, णवरं झंखणओ एसोति, तझ्या सिक्वविया, तीएवि आइओ, सो सहो, लेण दुर्द पिहिया वाडिया य, तं अकुलपुत्ती जा एवं करेसि, तीर माया कहियं, पच्छा कहवि अणुगनिओ-अम्ह एस कुलधम्मोति, पूया व भणिया--जहा देवयस्स पट्टिाजासित्ति, मा बहिदिति । एगम्मि पयरे चउसट्ठिकलाकुसला गणिया, नीए परभावावक्रमणनिमितं रतिपरम्म सब्याओ पगतीओ नियनियबाबारं करेमाणीओ आलिहावियाओ, तत्य य जो जो वडामाई पर सो सो नियं२ सिप्पं पसंसति, णायभावो त मुअणुयत्तो भवति, अणुयत्तिओ य यथारं गाहिओ सदं खर्बु दव्याजातं वितरेति, एसवि अपसत्थो भावोजकमो । एगम्मि पयरे कोई राया अस्सपाहणियाए सह अमच्चेण णिमाओ, तत्थ य से अस्सेगऽबाघेणं खलिणे काश्या वोमिरिया, खहरे बद्धं, तं च पुढविविरतणओ तहड़ियं चेव रण्या पडिनियत्तमाणेण सुइरं निज्झाइयं, पितियं । २९ ।। चाणेण-दद तलागे साहणं हबइत्ति, ण उण बुत, अमरवेणं इगितागारकुसलेण रावाणमणापुच्छिय महासरं खणावियं चेव, पालीए आरामो
दीप
अनुक्रम [७८-७९]
~166~