SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) ........... मूलं ६५-६७] / गाथा [७...] ...... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: | प्रत सूत्रांक [६५-६७] गाथा ॥७..|| श्रीअनु० दिकरणमथवा कर्णस्कन्धवर्द्धनादिक्रियेवि, अन्ये शास्त्रगान्धर्वनृत्यादिकलासम्पादनमपि द्रव्योपक्रम व्याचक्षते, इदं पुनरसाधु, विज्ञानविशे-18 द्रव्योपहारि.वृत्तीला षात्मकत्वाच्छाचादिपरिज्ञानस्य, तस्य च भावत्वादिति, कित्वात्मद्रव्यसंस्कारविवक्षाऽपेक्षया शरीरवर्णादिकरणवत्स्यादपीति, एवं चतुष्पदाना मपि हस्त्यश्वादीनां शिक्षागुणविशेषकरणं, एवमपदानां अप्यानादीनां वृक्षविशेषाणां वृक्षायुर्वेदशेपदेशाद्वार्द्धक्यादिगुणापाइनमिति, एतत्फ॥२८॥ ६ लानां वा गर्ताप्रक्षेपकोद्रवपलालाविस्थगनाविनेति, आह-यः स्वयं कालान्तरभाब्युपक्रम्यते यथा तरोबौद्धक्यादि तन्त्र परिकर्मणि द्रव्योपक्र मता युक्ता, वर्णकरणकलादिसंपादनस्य तु कालान्तरेऽपि विवक्षितहेतुजालमन्तरेणानुपपत्तेः कथं परिकर्मणि द्रव्योपक्रम इति, अत्रोच्यते, विवक्षितहेतुजालमन्तरेणानुपपत्तेरित्यसिद्ध, कथं ?, वर्णस्य तावनामकमीवपाकित्वात्स्वयमीप भावात् , फलादीनां भायोपशमिकत्वात्तस्य च कालान्तरे स्वयमपि संभवात् , विभ्रमविलासादीनां च युवावस्थायां दर्शनात् , तथा वस्तुविनाशे च पुरुषादीनां खड्गादिभिर्विनाश एवोपक्रम्यत इति । आह-परिकर्मवस्तुनाशोपक्रमयोरभेद एव उभयत्र पूर्वरूपपरित्यागेनोत्तरावस्थापत्तेरिति, अत्रोच्यते, परिकर्मोपक्रमजनितोत्तररूपापचावपि विशेषेण प्राणिनां प्रत्यभिज्ञानदर्शनात्, वस्तुनाशोपक्रमसंपादितोत्तरधर्मरूपे तु वस्तुन्यदर्शनाद्विशेषसिद्धिरिति, अथवैकत्र नाशस्यैव विवक्षितत्वाददोषः, 'से कि त अचित्तदब्बोवकमे ' त्यादि (६५-४६) निगमन, निगदसिद्धमेव, नवरं खण्डादीनां गुडादीनामित्यत्रानलसंयोगादिना माधुर्यगुणविशेषकरणं विनाशश्च, मिश्रद्रव्योपक्रमस्तु स्थासकादिविभूषिताश्वादिविषय पवेति, विवक्षातश्च कारकयोजना द्रष्टव्या, दम्यस्य द्रव्येन द्रव्याद् द्रव्ये वोपक्रमो द्रव्योपक्रम इति । ' से कित' मित्यादि, (६७-४८ ) क्षेत्रस्योपक्रमः क्षेत्रोपक्रम इति, आह-क्षेत्रममूर्त नित्यं च, अतस्तस्य कथं करणविनाशाविति !, अत्रोच्यते, तद्व्यवस्थितद्रव्यकरणविनाशभावादुपचारतः खल्वदोषः, तया चाइ-तास्थ्यात्तव्यपदेशो युक्त एव, मचाः कोशन्तीति यथा, तथा चाह सूत्रकार:-'जमिण' भित्यादि, यद्धलकुलिकादिभिः क्षेत्राण्यु RECAREERCE दीप अनुक्रम [७४-७७] ~1650
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy