SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) ................ मूलं ५९] / गाथा [७] ........... पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५चूलिकासूत्र २]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: | प्रत सूत्रांक [५९] गाथा ||७|| श्रीअनुसादयतःत्रणसाधोपनयेनालोचनाविदशविधप्रायश्चितभैषजेन चरणातिवारनषिकित्सति, गुणधारणा प्रत्याख्यानार्थाधिकार इति, अयमत्र हारित्तोल भावार्थ:- यह मूलगुणोत्तरगुणप्रतिपत्तिः निरतिचारसंधारणं च तथा प्ररूपणमर्धाधिकार इति, चशब्दादन्ये पापान्तराला अर्थाधिकारा धिकाराः ॥२६॥ विशेया इति, एवकारोऽवधारण इति गाथार्थः । एषां च प्रत्यध्ययनमर्याधिकारद्वार एवावकाशः प्रत्येतव्यः । साम्प्रतं यदुक्तमादौ 'श्रुत| स्कन्धाभ्ययनानि चाचश्यक' मिति तनावश्वकादिन्यासोऽमिहित इदानीमध्ययनन्यासावसरः, स चानुयोगद्वारप्रक्रमायान: प्रत्यध्ययनमोप| निष्पा पर वक्ष्यते, लापवार्थमिति । साम्प्रतमावश्यकस्य याचारूयातं यच्च व्याख्येयं तदुपदर्शयन्नाह-आवस्स' गादा (*७-४४) | व्याख्या-पिण्डार्थ:-समुदायार्थः वर्णित:--कथितः समासेन--संक्षेपेण आवश्यकश्रुतस्कन्ध इति शास्त्रस्यान्वर्थाभिधानात्, इत ऊर्द्धमेकैकमध्ययनं कीर्तयिष्याम:- वक्ष्याम इति गाथार्थः । कीर्तनं कुर्वन्निदमाह-'तंजहा-सामाइय' मिस्यादि (५९-४४) सूत्रसिद्धं यावत् 'तत्थ पढममज्झयण सामाइयं ' तत्रशब्दो वाक्योपन्यासार्थों निवारणार्थों वा, प्रथम-आय शेषचरणादिगुणाधारत्वात्पधानं मुक्तिछेतुत्वाद्, उक्तं च'सामायिक गुणानामाधारः खमिव सर्वभावानाम् । नहि सामायिकहीनाचरणादिगुणान्विता येन ।। १ ।। तस्माजगाद भगवान् सामा- | विकमेव निरुपमोपायम | शारीरमानसानेकदुःखनाशम्य मोक्षस्व ॥२॥ बोधादेरधिकमयनमध्ययनं प्रपञ्चतो वक्ष्यमाणशब्दार्थ सामा-16 यिकम् , इह च समो-रागद्वेषवियुतो यः सर्वभूतान्यात्मवत् पश्यति, आयो लाभः प्राप्तिरिति पर्यायाः, समस्य आयः समायः, समो हि प्रतिक्षणमपूवैज्ञानदानधरणपर्यावैभवाटवीभ्रमणसंशविच्छेदकैर्निरूपममुखहेतुभिरवाकृतचिन्तामणिकल्पनुमोपमै युज्यते, स एव समाय:18 प्रयोजनमस्याध्ययनवेदनानुमानन्दस्वेति सामायिक, समाय एवं सामायिकं तस्य सामायिकस्य 'ण' मिति वाक्यालकारे 'इमे' तिला अमूनि वक्ष्यमाणलक्षणानि महापुरस्येव चत्वारीवि संख्या न त्रीणि नापि पञ्च अनुयोगद्वाराणि, पहाध्ययनार्थकवनविधिरनुयोगः, द्वाराणीच दीप अनुक्रम [६९-७०]] 4454 ~163
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy