SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [[७-१८] गाथा दीप अनुक्रम [६३-६८] "अनुयोगद्वार"- चूलिकासूत्र -२ ( मूलं वृत्तिः ) मूलं [१७-१८] / गाया (५-६) पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः श्रीअनु० हारि-वृत्ती ।। २५ ।। मेलकः समुदायसमितिः, इयं च स्वस्वभावव्यवस्थितानामपि भवति अत एकीभावप्रतिपत्त्यर्थमाह- समागमेन समुदयसमितेः समागमोविशिष्टैरुपरिणाम इति समासस्तेन आवश्यकश्रुतभावस्कन्ध इति लभ्यते, अयमत्र भावार्थ:-- सामायिकादीनां पण्णामध्यवनानां समावेशात् ज्ञानदर्शन कियोपयोगवतो नोआगमतो भावस्कन्धः, नोशन्दस्य मिश्रवचनत्वात् क्रियाया अनागमत्यादिति, निगमनं । 6 तस्स ग - मित्यादि (५७-४३) पूर्ववत् यावत् 'गणकाय ' गाहा ( *५-४३) व्याख्या- मल्ळगणत्रगणः पृथिवीसमस्तजीव कायवत्कायः ज्यादिपरमाणुस्कन्धवत्स्कन्थः गोवर्गवद्वर्गः शालिधान्यराशिवद्राशिः विप्रकीर्णधान्यपुजीकृत पुजवत्पुञ्जः गुडादिपिण्डीकृतपिंड पिण्डः हिरण्यादिद्रव्यनिकरनिकरः तीर्थादिषु संमिलित जनसंघातवत् संवातः राजगृहाणजनाकुवन् आकुडं पुरादिजनसमूहवत् समूहः 'सेत-' मित्यादि निगमनं । आाइनकं पुनरिमावश्यकं पडध्ययनात्मकमिति १, उच्यते, पडर्थाधिकारविनियोगात् क एवेऽर्वाधिकारा ? इति तानुपदशयन्नाह-- आवस्सगस्स ण ' नित्यादि (५८-४३ ) सावज्जगादा ( *६-४३) व्याख्या सावययोगविरतिः स पापञ्यापारविरमणं सामाधिकार्याधिकारः, कीर्तनेति सकलदुःखविरेकभूरसायययोगविरस्युपदेशकत्वादुपकारित्वाद्भूत गुणकीर्तन करणादन्तःकरणशुद्धेः प्रधानकम्मयकारणत्वादर्शनविशुद्धिः पुनधिलाभ हेतुत्वाद्भगवतां जिनानां यथाभूतान्या साधारणगुणोत्कीर्तना चतुर्विंशतिस्तवस्येति गुणवतश्च प्रतिपत्यर्थं वन्दना बन्दनाध्ययनस्य तत्र गुणा मूउगुजी तरगुणत्र तपिण्डविशुद्वयादयो गुणा अस्य विद्यन्त इदि गुणवान् तस्य गुणवतः प्रतिपत्य वन्दनादिगा (प्रतिपत्तिः) कार्येति, उकं च 'पासत्थादी' गादा, चात्मानमासाद्यागुणतोऽपीत्याह, उक्तं च 'परियाय' गाहा, स्वतस्य निंदा प्रतिक्रमणाधिकारः कथंचित्प्रमादतः स्खलितस्य मूलगुणोत्तरगुणेषु प्रत्यागतसंवेगविद्युद्यमानाध्यवसायस्य प्रमादकारणमनुसरतोऽकार्यमिदमतीवेति भावयतो निंदाऽऽश्वसाक्षिकीति भावना, व्रणचिकित्सा कात्सर्गश्य, इयमत्र भावना निन्दया शुद्धिमना ~162 ~ आवश्यकनिरूपणं ।। २५ ।।
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy