________________
आगम
(४५)
प्रत
सूत्रांक
[[५२-५६]
गाथा
||४||
दीप अनुक्रम [48-62]
"अनुयोगद्वार"- चूलिकासूत्र -२ ( मूलं वृत्तिः )
मूलं १५२-५६] / गाया [४]...]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः
श्रीअनु० हारि-वृत्ती
॥ २४ ॥
"
तथाऽप्यविरोधः, 'सेत' मित्यादि निगमनं । ' से किं त ' मित्यादि (५२-४१) न कृत्स्नः अकृत्स्नः अकृत्स्नञ्चासौ स्कन्धा अकृत्स्नस्कन्धः 'से वेवे' त्यादि, स एव द्विप्रदेशादिः, अयमत्र भावार्थ:- द्विप्रदेशिक त्रिप्रदेशिकमपेक्ष्या कृत्स्नो वर्तते इत्येवमन्येध्वपि वक्तव्यं, न यावत् कातस्यैमापद्यत इति यदेवं हयादिकृत्स्नस्कन्थस्यापि तदन्यमहत्तरस्कन्धापेक्षया अकृनस्कन्धत्वप्रसगो, न, असंख्येयजीव प्रदेशान्योन्यानुगतस्यैव विवक्षितत्वात् जीवप्रदेशानां च स्कन्धान्तरेऽपि तुल्यत्वाद् बृहत्तरस्कन्धानुपपत्तिः, जीवप्रदेशपुद्गलसाकल्यवृद्धौ हि महत्तरत्वमिति, अत्र बंडु वक्तव्यं तत्तु नोच्यते प्रन्थविस्तरभयाद् गमनिकामात्रमेतत्, सेत मित्यादि निगमनं ' से किं तमित्यादि (५३-४१ ) अनेकद्रव्यवासौ स्कन्धश्चेति समासः, विशिष्टकपरिणामपरिणतो नखजघोरु रदन केशाद्यनेकद्रव्यसमुदाय इत्यर्थः तथा च ' तस्सेवे'त्यादि, तस्यैव विवक्षितस्कन्धस्य देश:-एकदेश: अपचितो जीवप्रदेशविरहादिति भावना, तथा तस्यैव देश उपचितो जीवप्रदेशभावादिति हृदयं एतदुक्तं भवति जीवप्रयोगपरिणामितानि जीव प्रदेशावचितानि च नखरोमरदन केशादन्यनेकानि द्रव्याणि तथाऽन्यानि जीवप्रयोगपरिणामितानि जीवप्रदेशोपचितानि च चरणजङ्घोरुप्रभृतानि प्रभूतान्येव, एतेषामपचितोपचितानामनेकद्रव्याणां पुनयों विशिष्टैकपरिणामो देहाख्यः सोऽनेकद्रव्य इति, अत्राह- ननु द्रव्यस्कन्धादस्य को विशेष ? इति उच्यते स किल यावानेव जीवप्रदेशानुगतस्तावानेव विशिष्टकपरिणामपरिणतः परिगृहाते, न नखाद्यपेक्षयापि, अयं तु नखाद्यपेक्षयाऽपीत्ययं विशेष इत्यकं प्रसङ्गेन' 'सेत ' मित्यादि निगमनं 'से किं त'मित्यादि सुगम ( ५५-४२) यावत् एतेसि ' मित्यादि नवरमागमतो भावस्कन्धः ज्ञ उपयुक्त तदर्थोपयोगपरिणामपरिणत इत्यर्थः, नोआगमतस्तु ज्ञानक्रियासमूहमय इति, अत एवाह एतेसिं चेत्र इत्यादि (५६-४१ ) एतेषामेव प्रस्तुतावश्यकभेदानां सामायिकादीनां षण्णामध्ययनानां समुदायसमितिसमागमेन इद्दाध्ययनमेव पदवाक्यसमुदायत्वात् समुदाय, समुदायानां समिति:-मेलकः, समुदाय
6
... अथ 'आवश्यक स्य निरूपणं क्रियते
~161
M
द्रव्यभाव स्कन्धाः
॥ २४ ॥