SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) ......... मूलं ४४-५१] / गाथा [४...] ...... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: | प्रत सूत्रांक [४४-५१] गाथा स्कन्ध निक्षेपाः श्रीअनु० |४|| निगमनं । ' से किंत' मित्यादि (४४-३८) वस्तुतो भांवितार्थमेव, यावज्ञशरीरभव्यशरीरव्यतिरिक्तस्त्रिविधः प्रज्ञप्तस्तद्यथा, 'सचित्तेहारि-वृत्ती त्यादि प्रश्नसूत्रं । ४७-३९)चित्तं मनोऽर्थविज्ञानमिति पर्यायाः सह चित्तेन वर्चत इति सचितः सचित्तश्चासौ द्रव्यस्कन्धश्चेति समासः, दह विशिष्टैकपरिणामपरिणतः आत्मप्रदेशपरमाण्वादिसमूहः स्कन्धः अनेकविधः-अनेकप्रकार: व्यक्तिभेदेन प्राप्त:-प्ररूपितः, तद्यथा-5 ॥ २३॥ 'हयस्कन्ध' इत्यादि, हयः-अश्वः स एव विशिष्टकपरिणामपरिणतत्वात्स्कन्धो हवस्कन्धः, एवं शेषेष्वपि भावनीयं, इह च सचित्त द्रव्यस्कन्धाधिकारावात्मन एव परमातश्चेतनत्वादसख्येयप्रदेशात्मकत्याच कथञ्चिच्छरीरभेदे सत्यपि हयादीनां हयादिजीवा एवं गृह्यन्ते इति सम्प्रदायः, प्रभूतोदाहरणाभिधानं तु विजातीयानकस्कन्धाभिधानेनकपरमपुर पस्कन्धप्रतिपादनपरटुनयनिरासार्थ, तथा चाहुरेके-"एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकथा बहुधा चैव, दृश्यते जलचन्द्रयत् ॥ १॥" एवं हि मुक्तेवरायभावप्रसङ्गात् व्यवहारानुपपचिरिति । 'सेत'मित्यादि निगमने । 'से किं तमित्यादि, (४८-४ | सौ द्रव्यस्कन्धश्चेति समास:, अनेकविधः प्रज्ञप्त इति पूर्ववत् , तद्यथा-द्विपदेशिक इत्यादि आनिगमने सूत्रासद्धमिति, ‘से किंत'मित्यादि (४९.४०) मिश्रः-सचित्ताचित्तसंकीर्णः ततो मिश्रश्वासी द्रव्यस्कन्धश्चेति समासः, सेनाया-दस्त्यश्वरथपदासिसन्नाहखगकुन्तादिसमुदायलक्षणाया अगस्कन्धं अपानीकमित्यर्थः, तथा मध्यमः पश्चिमति, 'सेत' मित्यादि निगमने, 'अहो'त्यादि (५०-४०) सुगम यावत् से कितं कासणखंधे (५१-४०) कृत्स्न:-संपूर्णः कृत्स्नश्चासौ स्कन्धश्चेति विग्रहः 'सच्चेब' इत्यादि, स एव हयस्कन्ध इत्यादि आह-यद्येवं ततः किमर्थ भेदेनोपन्यास इति, उच्यते, प्राक् सचित्तद्रव्यस्कन्धाधिकारात् तथाऽसम्भविनोऽपि बुद्धया निकष्य जीवा एवोक्ताः इह तु जीवप्रयोगपरिणामितसरीरसमुदायळक्षण: समग्र एव कृत्स्न: स्कन्ध इति, अन्ये तु जीवस्यैव कृत्स्नस्फन्धत्वाद् व्यत्ययेन व्याचक्षते, दीप ॥ २३ ॥ अनुक्रम [५०-५५]| ~160
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy