________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:)
............ मूलं ३८-४३] | गाथा [४] ...... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
प्रत सूत्रांक [२८-४३] गाथा ||४||
श्रीअनु० भायणत्थं ठविज्जति, तो तत्थ किमी उप्पज्जति, ते वायाभिलामिणो छिदेण णिग्गता इतो ततो आसन्नं भमंति, तास णीहारलाला फिमिराग-18| नोआगम हारि.वृत्तौद सुर्च भण्णइ, तं सपरिणामरंगरंगियं चेव भवइ, अन्ने भणति-जाहे कहिरुप्पना किमिते तस्थेव मलित्ता कसवर्ट उचारित्ता तत्य रसेहिं जोग लाभावभुत ॥२२॥
पक्खिवित्ता पट्टसुतं स्यंति २ किमियन भण्णा, अण्णुभाली, बालयं पंचविध उष्णिय' मित्यादि उण्णादिया पसिद्धा, मिणहितो मसरा स्कंधानक्षमृगाकृतयः बृहत्पिछाः तेसि लोमा मियलोमा, कुतवो उंदररोमेसु, एतेर्सि चेव उण्णियादीण उवहारो किटिस, आहवा एवेसि दुगादि-18
पाश्च संजोगेण किट्टिसं, अइवा जे अण्णे सणमादिया रोमा ते सब्वे किट्टिसं भण्णति, 'से तं वालज मिति निगमनं | 'से किं तं वागज मित्यादि, सनिगमनं निगदसिद्धमेवेति, 'से किस' मित्यादि, (३८-३५) इदमप्यावश्यकविचरणानुसारतो भायनीय, प्रायस्तुल्यवक्तव्यत्वात् , नवरमागमतो भावश्रुतं तन्झस्तदुपयुक्तस्तदुपयोगानन्यत्वात, नोआगमतस्तु लौकिकादि, अत्राह-नोआगमतो भावभुतमेव न युज्यते, तथाहि-यदि | नोशब्दः प्रतिषेधवचनः कथमागमः?, अब न प्रतिषेधवचनः कथं तर्हि नोआगमत्त इति, अनोच्यते, नोशब्दस्य देशप्रतिषेधवचनत्वात् चरणगुणसमन्वितश्रुतस्य विवक्षितत्वात् चरणस्य च नोआगमत्वादिति । 'जं इमं अरहतही' (४२-३७ ) स्यादि, नन्दीविशेषविवरणा-1 नुसारतोऽन्यथा बोपन्यस्तविशेषणकलापयुक्तमपि स्वबुद्धया नेयमिति, शेष प्रकटार्थ यावनिगमनमिति | 'तस्स णं इमे' इत्यादि पूर्ववत 'सुतसुत्त ' गाहा (*४-३८) व्याख्या-श्रूयते इति श्रुतं, सूचनात्सूत्र, विप्रकोणार्थमन्थनाद् प्रथः, सिद्धमर्थमन्तं नयतीति सिद्धान्तः, मिथ्यादर्शनाविरतिप्रमादकषाययोगप्रवृत्तीयशासनात् शासनं, पाठांवरंबा प्रवचन, तत्रापि प्रगतं प्रशस्तं प्रधानमादौ या वचनं ४ ॥२२॥ | प्रवचनं, मोक्षायाज्ञप्यन्ते प्राणिनोऽनयेत्याशा, उक्तिर्वचनं वाग्योग इत्यर्थः, हितोपदेशरूपत्वादुपदेशनमुपदेशः, यथावस्थितजीवादिपदार्थ| प्रज्ञापनात् प्रज्ञापनेति, आचार्यपारम्पर्येणागच्छतीत्यागमः, आप्तवचनं आगम इति, एकार्थपर्यायाः सूत्र इति गाथार्थः । “से त' मित्यादि |
SASARASEX
दीप
BACCOREGAOCERS
*
अनुक्रम [४२-४९]]
|... अथ 'स्कन्ध' शब्दस्य निक्षेपा: वर्णयते
~159~