SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः ) ................. मूलं R९-३७] | गाथा [३] ........ पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५चूलिकासूत्र २]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: | प्रत सूत्रांक [२९-३७] गाथा RAN R ||३|| श्रीअनु: सम्यग् जीवकर्मसंबंधव्यवहारापनयनान्न्यायः मोक्षाराधनानिबन्धनत्वादाराधना माग:-पन्थाः शिवस्पेति गाथार्थ:-। 'समणेण' गाहाव्यतिरिक्त हारि.वृत्ती | (*३-३१) निगदसिद्धेव, नवरं अन्त इति मध्ये, 'सेत' मित्यावि निगमनं ।। 'से किंत'मित्यादि (२९-३१) श्रुतं प्रागनिरूपितशब्दार्थमेव, चतु विधं प्रक्षप्तमित्याद्यावश्यकविवरणानुसारतो भावनीय, यावत् 'पत्तययोत्थयलिीहंत ( ३७-३४) इह पत्रकाणि तलताल्यादिसंबन्धीनि | तत्संघातनिष्पास्तु पुस्तकाः, वस्त्रानिष्फण्णे इत्यन्ये, इयमत्र भावना- पत्रकपुस्तकलिखितमपि भावश्रुतनिबन्धनत्वात् द्रव्यश्रुतमिति । साम्प्रतं प्राकृतशैल्या तुल्यशब्दाभिधेयत्वात् शरीरमव्यशरीरव्यतिरिक्तद्रव्यश्रुताधिकारे एवं निर्दोषत्वाविख्यापनप्रसंगोपयोगितया सूत्रनिरूपणायाह- अह वे त्यादि ' अथवेति प्रकारान्तरप्रदर्शनार्थः सूत्रं पश्चविध प्रशत, तद्यथा- 'अंडज' मित्यादि से कित' मित्यादि अंडाज्जातमण्डज सगर्भादि, कारणे कार्योपचारान, हंसः किल पतङ्गः तस्य गर्भ:२ कोशिकारकः, आदिशब्दः स्वभेदप्रकाशकः कौशिकारप्रभवं चटकसूत्रमित्यर्थः, पञ्चेन्द्रियहंसगर्भजीमत्यादि केचित् , 'सेत' मित्यादि निगमन, एवं शेषेष्वपि प्रश्नानगमने वाच्ये, पोण्डात् | जातं पोण्ड फलिहमादित्ति-कपीसफलादि कारणे कार्योपचारादेवेति भावना, कीटाज्जातं कीटजं पञ्चविध प्रज्ञान, तद्यथा- ‘पट्टे'. त्यादि, पट्टिति-पट्टसूत्र मलय-अंशुकं चीणांशुकं-कृमिरागादि, अत्र वृद्धा व्याचक्षते-किल अंमि विसए पट्टो उप्पज्जति तत्थ अरण्णे वण|णिगुंजहाणे मंस चीणं वा आमिसं पुरुजपुंजेहिं ठविजइ, ततो तेसिं पुजाण पासओ णिप्पुण्णया अंतरा बहवे खौलिया भूमिए उद्धा ५ है निहोडिज्जति, तत्थ वर्णतराओ पयंगकीडा आगच्छति, ते मंसचीणादियमामिस चरंत इतो ततो य कोलंतरेसु संचरंता लागा मुयंति, एस ॥२१॥ पत्ति, एस य मलयवज्जेसु भणितो, एवं चेव मलयविसउप्पण्णे मलपत्ति भण्णइ, एवं चेव चीणविसयवहिमुप्पण्णे अंसुए, चीणविसयुप्पण्णे चीणंसुएत्ति, एवमेतसि खत्तयिससओ कीडविसंसो कीडविसेसतो य पट्टसुत्तविसेसतो भवति, एवं मणुयादिहिरं घेत्तुं केणावि जोएण जुत्तं दीप अनुक्रम [४१] EC ~158~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy