________________
आगम
(४५)
प्रत
सूत्रांक
[२८]
गाथा
॥२॥
दीप अनुक्रम [३१]
"अनुयोगद्वार"- चूलिकासूत्र -२ (मूलं वृत्तिः)
मूलं [२८] / गाथा [२]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५] चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः
श्री अनु० हारि-वृत्ती
॥ २० ॥
उक्तं च- 'कृष्णादिद्रव्यसाचिव्यात्परिणामो य आत्मन: । स्फटिकस्येव तत्रायं श्याशब्दः प्रयुज्यते ॥ १ ॥ तथा 'तद्व्यवसितः' इहाभ्यव सायो ऽध्यवसितं वश्चित्तादिभावयुक्तस्य सतः तस्मिन्नावश्यक एवाभ्यवसितं क्रियासंपादनविषयमस्येति तदष्यवसितः तथा ततीव्राध्यद साय: इह प्रारम्भकालादारभ्य संतानक्रियाप्रवृत्तस्य तस्मिन्नेव वीनमध्यवसाय प्रयत्नविशेषलक्षणमस्येति समासः, तथा तदर्थोपयुक्त:-- तस्यार्थस्तद्र्भस्तस्मिन्नुपयुक्तः प्रशस्ततर संवेगविशुध्यमानस्याऽऽवश्यक एवं प्रतिसूत्रं प्रत्यये प्रतिकिय चोपयुक्त इति भावार्थ: तथा सर्पितकरण: दह उपकरणानि र जोहरणमुखरिकादीनि तस्मिन्नावश्यके यथोचितव्यापार नियोगेनापितानि न्यस्तानि करणानि येन स त धाविधः द्रव्यतः सम्यक स्वस्थानम्यस्तोपकरण इत्यर्थः तथा सद्भावनाभावितः असकृदनुष्ठानात्पूर्व भावनाऽपरिच्छेद एव पुनः २ प्रति पत्तेरिति इदयं, असकृदनुमानेऽपि प्रतिपत्तिसमवभावना अविच्छेदादिति, उपसंहरवा अन्यन्त्र-प्रतुव्यतिरेकेण कुत्रचित्कार्यान्तरे मनः अकुर्वन् मनोग्रहणं कायवागुपलक्षणं, अन्यत्र कुत्रचिन्मनोवाक्कायानकुभिस्वर्थ: उभयकाले उभयसनयमावश्यकं प्राग्निरूपित शब्दार्थ करोति-नियति सावश्यकपरिणामानन्यत्वादावश्यकमिति क्रिया, सेत मित्यादि निगमनं उर्फ भावावश्यकं ॥ अस्यैवेदानीमोहा पर्यायनामानि प्रतिपादयन्नाह तस्स णं इमे ' इत्यादि (२८-३०) स्व 'ण' निति वाक्यालङ्कारे अमूनि मानि एकार्थिकानित एका नानापपाणि नानाव्यञ्जनानि नामानि भवन्ति इद घोष उदात्तादयः कादीनि जनानि । तद्यथा-- ' आवस्सगंगा (२०३०) उयाख्या अवश्य क्रियाऽनुष्ठानादावश्यक गुणानां वा वश्यमात्मानं करोतीत्यावश्यके, अवश्य करणीयमिति मोक्षार्थिना नियमानुष्ठेयमिति त्रनिमह इत्यनादित्वात् ध्रुवं कम्तफलभूत व भावस्तस्य निमोवनमः निपानिमहः तथा कर्ममलिनस्यात्मनोविशुद्धिः अध्ययनपदकवर्ग:-- सामायिकादिपदध्ययन समुदायः
... अथ 'श्रुत' शब्दस्य निक्षेपाः वर्णयते
~ 157 ~
नोआगम भावावश्यक श्रुतनिक्षे
पाथ
॥ २० ॥