SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [२८] गाथा ॥२॥ दीप अनुक्रम [३१] "अनुयोगद्वार"- चूलिकासूत्र -२ (मूलं वृत्तिः) मूलं [२८] / गाथा [२] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५] चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः श्री अनु० हारि-वृत्ती ॥ २० ॥ उक्तं च- 'कृष्णादिद्रव्यसाचिव्यात्परिणामो य आत्मन: । स्फटिकस्येव तत्रायं श्याशब्दः प्रयुज्यते ॥ १ ॥ तथा 'तद्व्यवसितः' इहाभ्यव सायो ऽध्यवसितं वश्चित्तादिभावयुक्तस्य सतः तस्मिन्नावश्यक एवाभ्यवसितं क्रियासंपादनविषयमस्येति तदष्यवसितः तथा ततीव्राध्यद साय: इह प्रारम्भकालादारभ्य संतानक्रियाप्रवृत्तस्य तस्मिन्नेव वीनमध्यवसाय प्रयत्नविशेषलक्षणमस्येति समासः, तथा तदर्थोपयुक्त:-- तस्यार्थस्तद्र्भस्तस्मिन्नुपयुक्तः प्रशस्ततर संवेगविशुध्यमानस्याऽऽवश्यक एवं प्रतिसूत्रं प्रत्यये प्रतिकिय चोपयुक्त इति भावार्थ: तथा सर्पितकरण: दह उपकरणानि र जोहरणमुखरिकादीनि तस्मिन्नावश्यके यथोचितव्यापार नियोगेनापितानि न्यस्तानि करणानि येन स त धाविधः द्रव्यतः सम्यक स्वस्थानम्यस्तोपकरण इत्यर्थः तथा सद्भावनाभावितः असकृदनुष्ठानात्पूर्व भावनाऽपरिच्छेद एव पुनः २ प्रति पत्तेरिति इदयं, असकृदनुमानेऽपि प्रतिपत्तिसमवभावना अविच्छेदादिति, उपसंहरवा अन्यन्त्र-प्रतुव्यतिरेकेण कुत्रचित्कार्यान्तरे मनः अकुर्वन् मनोग्रहणं कायवागुपलक्षणं, अन्यत्र कुत्रचिन्मनोवाक्कायानकुभिस्वर्थ: उभयकाले उभयसनयमावश्यकं प्राग्निरूपित शब्दार्थ करोति-नियति सावश्यकपरिणामानन्यत्वादावश्यकमिति क्रिया, सेत मित्यादि निगमनं उर्फ भावावश्यकं ॥ अस्यैवेदानीमोहा पर्यायनामानि प्रतिपादयन्नाह तस्स णं इमे ' इत्यादि (२८-३०) स्व 'ण' निति वाक्यालङ्कारे अमूनि मानि एकार्थिकानित एका नानापपाणि नानाव्यञ्जनानि नामानि भवन्ति इद घोष उदात्तादयः कादीनि जनानि । तद्यथा-- ' आवस्सगंगा (२०३०) उयाख्या अवश्य क्रियाऽनुष्ठानादावश्यक गुणानां वा वश्यमात्मानं करोतीत्यावश्यके, अवश्य करणीयमिति मोक्षार्थिना नियमानुष्ठेयमिति त्रनिमह इत्यनादित्वात् ध्रुवं कम्तफलभूत व भावस्तस्य निमोवनमः निपानिमहः तथा कर्ममलिनस्यात्मनोविशुद्धिः अध्ययनपदकवर्ग:-- सामायिकादिपदध्ययन समुदायः ... अथ 'श्रुत' शब्दस्य निक्षेपाः वर्णयते ~ 157 ~ नोआगम भावावश्यक श्रुतनिक्षे पाथ ॥ २० ॥
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy