________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:)
......... मूलं R२-२७] / गाथा [१...] ...... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
श्रीअनु
प्रत सूत्रांक [२२-२७] गाथा
सब्वेवि परिचयासि, वाहे जाहे सो म ठाइ ताहे तेण साहुणों भणिता-एस महानिद्धम्मो अगीयत्थो, ता अल एयस्स आणाए, जइ एयस्स णि
x भावागगहो ण कीरइ तओ अण्णेवि विणस्संतित्ति | 'सेत' मित्यादि निगमनत्रयं निगदसिद्धं । 'से किंत' मित्यादि (२२-२८) अवश्यकियानुष्ठा-17 हारि-वृता
| वश्यकम् नादावश्यक गुणानां च आवश्यमात्मानं करोत्यावश्यकं, उपयोगाद्यात्मकत्वादावश्चासाबावश्यक चेति समासः, भावप्रधानं वाऽऽवश्यक ॥१९॥ भावावश्यक, भावावश्यक विविध प्रशतं, तद्यथा- आगमतो नोआगमतच, ‘से किंत' मित्यादि, (२३-२८) उपयुक्तः, अयमत्र भावार्थ:
आवश्यकपदार्थज्ञस्तजनितसंवेगेन विशुनपमानपरिणामस्तत्रैवोपयुक्तस्तदुपयोगानन्यवादागमतो भावावश्यकमिति, तथा चाह- 'सेत'मित्यादि निगमनं । “से किंत मित्यादि, (२४-२८) नोआगमतो भाषावश्यकं ज्ञानाकियोभयपरिणामो, मिश्रवचनत्वानोशब्दस्य, त्रिविध प्रकारे तयथा-लौकिकमित्यादि से किंत'मित्यादि (२५-२८) पूर्वी भारतमपराहे रामायणं, तवचनोतणां पत्रकपरावर्तन| संयतगात्रादिक्रियायोगे सति तदुपयोगभावतो ज्ञानक्रियोभयपरिणामसद्भावादित्यभिप्रायः, ' से त' मित्यादि निगमनं, से कित' मिस्यादि &ा(२६-२९) गतार्थ यावदिजनहित्यादि, इनंजलिहोमजपाणुरूवनमस्कारादीनि श्रद्धानुभावयुक्तत्वान, भावावश्यकानि कुर्वति, तत्र इण्या
बलियोगांजलिरुच्यते, स च वागदेवताविषयः मातुर्वाञ्जलिरिजाब्जलिर्मातृनमस्कारविधावितिभावः होमामिः-हवनक्रिया जपोमंत्रादिन्यास: उजुरुक्ख(क) ति देशीवचनं वृषभर्जितकरणाचर्थ इति, अन्ये तु व्याचक्षते-नंदु-मुखं वेण कक्षं (क)ति-सहकरण वंपि वसभदेकियादि चेव घेप्पलि, नमस्कारः प्रतीतो, यथा- नमो भगवते दिवसनाधाय, विशब्दात् स्तपादिपरिग्रहा, 'सेत 'मित्यादि, निगमन,
से किंत'मित्यादि, (२७-३०) यदित्यावश्यकमभिसंबद्धयते, श्रमणो वेत्यादि सुगम, यावत्तचित्तत्यादि, सामान्यतस्तस्मिन आवश्यके .॥१९॥ | चित्त-भावमनोऽस्येति तश्चित्तः, तथा तन्मनो द्रव्यमन: प्रतीत्य विशेषोपयोग वा, तथा तस्लेश्य:- तत्स्थशुभपरिणामविशेष इति भावना,
दीप अनुक्रम [२३-२८]
CREATEG
... अथ भाव-आवश्यक-अधिकार: वर्णयते
~156~