SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) ......... मूलं R०-२१] / गाथा [१...] ...... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: | प्रत सूत्रांक [२०-२१] गाथा ||१..|| कृपावचनिक लौकिकद्रव्यावश्यके श्रीअनु मूलोत्तराख्या: प्राणातिपातादिविनिवृत्यादयः पिण्डविशुनचादयश्च, योजनं योगः आसेवनमित्यर्थः श्रमणगुणेषु मुक्तो योगो यैस्ते तथा- हारि.वृत्तीद विधाः, शेषाः अवयवाः यावत् पवति अवयवावयविनोरभेदोपचारात् जल्धे फेनकादिना घृष्टे येषां ते घृष्टाः, तथा 'महा' तैलोदकादिना मृष्टाः द ॥१८॥ मतुप्लोपाहा मृष्टवतो मृष्टाः 'तुप्पोट्ट 'त्ति तुप्रंस्निग्धं तुमा ओष्ठाः समदना वा वेषां ते तुपौष्ठाः, शेष कण्ठ्यं, यावदुभयकालमावश्यकस्थेत्येवावश्यकाय, छट्ठीविभत्ताइ भण्णइ चउत्थीति लक्षणात् , प्रविक्रमणायोपनिष्टन्ते तदेतत् द्रव्यावश्यक, भावशून्यत्वादभिप्रेतफलाभावाच, एत्थ उदाहरण- वसंतउरं नगरं, सस्थ गच्छो अगीयस्थसंविग्गो भविय विहरति, तत्थ य एगो संविग्गो समणगुणमुकजोगी, सो दिवसदेवसिय मुदउहादियाओ अणेसणाओ पडिगावेत्ता महता संवेगेण पदिकमणकाले आळोएति, तस्स पुण सो गहाणी अगीयत्थसणओं पायच्छित देतो भणत्ति-अहो इमो धम्मसट्टियो साह, सुहं पाडसवितुं दुक्खं आलोएवं, एवं नाम एसो आलोएति अगूईतो असढत्तओ सुद्धोत्ति, एवं च दट्टणं अण्णे अगीयत्वसमणा पसंसंति, चिंतेति य-णवरं आलोएयब्वंति, णत्यि किंचि पहिसेवितेणंति, वस्थ अण्णया कयादी गीयत्यो संविगो विहरमाणो आगओ, सो दिवसदेवसिय अविहि दर्ण उदाहरण दापति गिरिणगरे वाणियओ रत्तरयणाणं परं भरेऊण वरिसे २ संपलीवेर, एवं च वर्ण सव्वलोगो | अविवेगत्तमो पसंमति-अहो! इमो धण्णो जो भगवतं अगि तप्पति, तत्थऽणया पळीषियं गिहं वाओ य पवलो आओ सम्वं नगरं बई, ततो सो पच्छा रण्णा पडिहओ, पिण्णायकओ, अण्णादि गरे एवं चेव करेइ, सो राणा सुतो जहा कोवि वाणिओ एवं करे इत्ति, सो तेण सब्यस्सहरणो कारण विसजिओ, अडवीए किं न पळीवेसि?, वो जहा तेण वाणिएण अवसेसावि पड्डा एवं तुर्मपि एवं पसंसंतो एते साटुणो दीप अनुक्रम [२१-२२] SACOCKS ~1550
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy