________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:)
........... मूलं R०-२१] / गाथा [१...] ...... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
|
प्रत सूत्रांक [२०-२१]
गाथा ||१..||
श्रीअनुय ते सर्व एव विशेषाः सन्ति तस्मिन्नुदिने, अशातज्ञापनार्थ वा विशेषकलाप इति, 'मुधोवणे' त्यादि, निगमनान्तं प्रायो निगदसिद्धमेव, नवरं पुष्प
द्रव्याहारि.वृत्ता मास्ययोरयं विशेष:-अपथितानि पुष्पाणि प्रथितं माल्य, विकशितानि वा पुष्पाण्यविकशितानि माल्यं, आरामोद्यानयोरप्ययं विशेष:-विविधपुष्प
वश्यक जात्युपशोभितः आरामः चम्पकवनावपशोभितमुद्यान | ‘से किंत' मित्यादि (२०-२४) यदेते चरकादयः इडाज्यादेरुपलेपनावि कुर्वन्ति तदेतत्कु॥१७॥ प्रावनिक द्रव्यावश्यकामिनि फ्रिया, तत्र चरका:--धाटिभिक्षाचराः चीरिका-रध्यापतितचीरपरिधानाचीरोपकरणा इत्यन्ये, चर्मखण्डिका:
चर्मपरिधानाचर्मोपकरणा इति चान्ये, मिक्षोण्डा:-मिक्षामोजिन: सुगतशासनस्था इत्यन्ये, पाडुरङ्गाः- भौता: गीतमा:-लघुतराक्षमालाचार्षतविचित्रपादपतनादिशिक्षाकलापववृषभकोपायत: कणभिक्षामाहिणः, गोवृत्तिका:-गोश्चर्यानुकारिणः, उक्तं च-गावीह समं निगमपवेसठाणासणाइ य करेंति । मुंशति य अह गावी तिरिक्सवासं विभावेन्ता ॥१॥ गृहधर्मा:- गृहस्थ एव अयानित्यभिसंधाय तद्यधोक्तकारिण: धर्ममंहितापरिज्ञानवत: सभासदः, अविरुद्धाः- वैनथिका, उक्त च- 'अविरुद्धविणयकारी देवादीणं पगए भत्तीए । जह वेसियायणसुओ एवं | अण्णेवि नायव्वा ॥ १॥ विरुद्धा-अक्रियावादिन:, परलोकानभ्युपगमात्मर्ववादिभ्य एव विरुद्धा इति, वृद्धा:-तापसाः प्रथमसमुत्पन्नत्वात् प्रायो वृद्धकाल एवं दीक्षाप्रतिपत्तेः श्रादका धिग्वर्णाः, अन्ये तु वृद्धभावका इति ब्याचक्षते धिग्वर्णा एव, प्रभृतिषहणात् परिधाजकादिपरिग्रहः, पाखण्डस्थाः 'कल्ल' मित्यादि पूर्ववत् 'इंदं सिवेत्यादि, इन्द्रः प्रतीत: स्कन्द:-कार्तिकेयः रुद्रः-प्रतीवः शिवो-महादेवः वैषषणो-यक्षनायक: देवः-सामान्यः नागो-भवनवासिभेदः यो-व्यन्तरः भूत: स एव मुकुन्दो-बलदेवः आर्या-प्रशान्तरूपा दुर्गा कोटिकिया-सैव महिषाचारूढा, IN॥१७॥ उपलेपसम्मार्जनावर्षणधूपपुष्पगन्धमाल्यादीनि द्रव्यावश्यकानि कुर्वन्ति, तत्रोपलेपनं-छगणादिना प्रतीतमेव सम्मार्जनं दण्डपुच्छादिना आवर्षणं गन्धोदकादिनेति 'से-च' मित्यादि । 'जे इमे' त्ति (२१-२६) ये एते ' समणगुणमुकजोगित्ति' श्रमणा: साधवस्तेषां गुणा:
दीप
अनुक्रम [२१-२२]]
~1540