SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः ) ................... मूलं [१९] | गाथा [...] ...... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: | प्रत सूत्रांक [१९] गाथा ||१..|| श्रीअनु० भव्यशरीराभ्यां व्यतिरिक्तं द्रव्यावश्यकमिति निरूपितशब्दार्थमेव विविध प्रज्ञान, तद्यथा-लौकिकं कुप्रावचनिक लोकोत्तर, 'से किं त'मित्यादि लौकिक हारि-वृत्ती (१९-२२ )एते राजेश्वरादयः मुखधावनादि कृत्वा ततः पश्चाद्राजकुलादी गच्छीत तदेतल्लौकिक द्रव्यावश्कमिति क्रिया, तत्र राजा-चक्रव-प द्रव्याच. मादिमहामाण्डालिकान्तः ईश्वरो-युवराजा माण्डलिकोऽमात्यश्च, अन्ये तु व्याचक्षते-अणिमायष्टविधैश्वर्ययुक्त ईश्वर इति, तलवर:-परितुष्ट॥१६॥ | नरपतिप्रदत्तपट्टपंधभूषितः मानम्बिका-छिन्नमंडलाधिपः कोदुम्विका कतिपयकुटुम्बप्रभुः इभ्य:-अर्थवान , स च किल यस्य पुत्रीकृतरत्नराश्य-1|न्तरितो हस्त्यपि नोपलभ्यत इत्येतावताऽर्थेनेवि, श्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाः पुरज्येष्ठो पणिक, सेनापतिः- नरपनिनिरूपितोष्ट-1 हस्त्यश्वरथपदातिसमुदायलक्षणाया: सेनायाः प्रभुरित्ययः, सार्थनायक:- गणिमं धरिमं मेज़ पारिच्छेज व दबजावं तु । घेणं लामट्टी। ६ वञ्चइ जो अण्णदेसं तु ॥१॥ निवबहुमओ पसिद्धो दीणाणाहाण बच्छलो पंथे । सो सत्यवाहनामं धणोव्य लोए समुन्वहति ॥ २ ॥ प्रभृतिमहणेन प्राकृतजनपरिग्रहः, 'कलं पादुप्पभाताए' इत्यादि, कल्लमिति : प्रज्ञापकापेक्षमेतत् , यतः प्रज्ञापको द्वितीयायामेव प्रशा| पयति, प्रादुः प्रकाशन इत्य धातुः, ततश्च प्रकाशप्रभातायां रजन्यां सुविमलायामित्यादिनोत्तरोत्तरकालभाविना विशेषणकलापेनाऽत्यंतीचम|वतां मामवानां तमावश्यककालमाह, 'फुल्लोत्पलकमलकोमलोन्मीलिते' इहोत्पलं पद्ममुच्यते कमलवारण्यः पशुविशेषः ततध फुल्लोत्पल कमलयो:-विकशितपद्मकमलयोः कोमलं-अकठोरं उन्मीलितं यस्मिन्निति समासः, अनेनारुणोदयावस्थामाइ, 'अहापंडुरे पहाए' 8 अथ आनन्तर्ये, तथा 'रक्तासोगे ' त्यादि, रक्ताशोकप्रकाशकिंशुकशुकमुखगुंजार्द्धरागसहशे, आरक्त इत्यर्थः, तथा 'कमलाकरनलिनीखण्ड-181 बाधके' कमलाकरो-हृदादिजलाअवस्तास्मिन्नलिनीखण्डं तद्वोधक इत्यनेन स्थलनलिनव्यिवच्छेदमाह, यद्वा कमलाकरनलिनीखण्डयोर्भेदने ग्रहणं, 'उत्थिते' उद्गते सूर्ये सहस्त्ररश्मी-सहस्रकिरणे दिनकरे-आदित्ये तेजसा ज्वलवि सति, विशेषण पहुत्वं महत्त्वाशयशुद्धयर्थ कर्तव्यमितिख्यापनार्थ, RECORECIES दीप अनुक्रम [२०] S* ... लौकिक-द्रव्य-आवश्यकस्य अधिकार: वर्णयते ~1537
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy