________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:)
......... मूलं [१७-१८] / गाथा [१...] ...... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
|
रोभव्य
प्रत सूत्रांक [१७-१८] गाथा
शरीराव
लाति, क्षेत्रगुणतश्च तत्र यथामद्रिकदेवतागुणादाराधना सिद्धिमासादयतीति, अन्ये तु व्यापक्षते-यस्मिन् शिलातले सिद्धः कचिदिति, गतं स्थितश्रीअनु हारि-वृत्ती
मित्वनर्यान्सर, अहो दैन्यविस्मयामंत्रणेषु त्रिष्वपि युज्यते, वनानित्यं शरीरमिति दैन्ये, आवश्यकं ज्ञातमिति विस्मये, अन्य पार्श्वस्थमामंत्रयत
आमंत्रणमिति, अनेन प्रत्यक्षेण उत्पत्तिकालादारभ्य प्रतिसमयं शीर्यत इति शरीरं तदेव पुरळसंघातनरूपत्वात् समुरुड्यस्तेन जिनदृष्टेन भावेन ॥१५॥ भूतपूर्वगत्या जीवितशरीरयोः कथविदभेदात् आवश्यकमित्येतत्पदमाझ्या सामान्यविशेषरूपेण, अन्ये तु व्याचक्षते-आपषियं' ति प्राकृत
शैल्या छान्दसत्वाच गुरोः सकाशादागृहीतं, प्रज्ञापितं सामान्यतो विनेयेभ्यः , प्ररूपितं प्रतिसूत्रमर्थकथनेन, दर्शितं प्रत्युपेक्षणादिवर्शनेन, इयं क्रिया पामरक्षरैरुपात्ता इत्थं च कियत इति भावना,निदर्शितं कथचिदगृहतः परयाऽनुकम्पया निश्चयेन पुनः पुनर्शित, उपदर्शितं सकलमययुक्तिभिः, अन्ये वन्यथापि व्याचक्षते, तद तपन्यासलक्षणेन प्रयासनेति, अतः द्रव्यावश्यकमभिधीयते, आह-आगमक्रियातीतमचेतनमिदं कथं द्रव्यावश्यकमभिधीयते , अनोच्यते, अतीतकालनयानुवृत्त्या, यथा को दृष्टान्तः, तत्र दृष्टमर्थमन्तं नवतीति दृष्टान्त:, लौकिकपरीक्षकाणां यस्मिअर्थ बुद्धिसाम्यं स दृष्टान्त इत्यन्ये, अर्थ मधुकुम्भ आसीदित्यादि, अतीतमधुघृतपटवदिति भावना । सेत' मित्यादि निगमनं । 'से किंत'मित्यादि (१७.२१) भव्यो योग्यो दलं पात्रमिति पर्यायाः, तस्य शरीरं तदेव भाविभावाऽऽवश्यककारणत्वात् द्रव्यावश्यकं भव्यशरीरद्रव्यावश्यकं, 'जो जीवो' त्यादि, यो जीवो योन्या-अवाच्यदेशलक्षणया जन्मत्वेन सकळनिवृत्तिलक्षणेन, अनामगर्भव्यवच्छेवमाद, निष्कान्तो-निर्गतोऽनेनेच शरीरसमुच्छयेणेति पूर्ववत्, पावसेन-गृहीतेन, अन्ये त्वभिदधति- 'अत्तएणं' ति आत्मीयेन, जिनदृष्टेन भाषेनेत्यादि पूर्व| वत्, अथवा तदावरणक्षयोपशमलक्षणेन 'सेयकाळे' चि छान्दसत्वादागामिनि काले शिक्षिष्यते, न तायच्छिक्षते, तदेतद्भाविनी वृश्चिमंगफित्य भव्यशरीरद्रव्यावश्यकमित्युच्यते, यथा को दृष्टान्त इत्यादि भावितार्थ यावत 'से त' मित्यादि । 'से किं त' मित्यादि (१८-२२) शरीर
OMGHOSARSEX
दीप
॥१५
अनुक्रम [१८-१९]|
~152