________________
आगम
(४५)
प्रत
सूत्रांक
[19-18]
गाथा
दीप अनुक्रम [१६-१७]
"अनुयोगद्वार"- चूलिकासूत्र -२ ( मूलं वृत्तिः )
मूलं [१५-१६] / गाया [t...]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः
श्रीअनु० दारि वृत्तौ
॥ १३ ॥
एक: अनुपयुक्त देवदतः आगमत एकं द्रव्यावश्यकमित्यादि, अस्य व्यवहारनिष्ठत्वात् व्यवहारस्य च विशेषायत्तत्वात् विशेपव्यतिरेकेण च सामान्यासिद्धेः विशेषाभ्युपगमसान्यादविदेशेनैवाधिकृतनयमताभिधानलक्षणेष्टार्थसिद्धेर्लापवार्थ नैगमनयमतोपन्यासानन्तरं व्यवहारनय
मतोपन्यास इति । 'संगहस्से' त्यादि, संग्रहस्यको वानेके वाऽनुपयुक्तो वा अनुपयुक्त वा आगमतो द्रव्यावश्यकं वा व्यावश्यकानि वा 'से एग' सि तदेकं द्रव्यावश्यक सामान्यापेक्षया, द्रव्यावश्यक सामान्य मात्रप्रतिपादनपरत्वादस्य, सामान्यव्यतिरेकेण विशेषासिद्धेः, 'उज्जुमुत्तस्से - त्यादि, ऋजुसूत्रस्यैको वाऽनुपयुक्तो देवदत्तः आगमतच एकं द्रव्यावश्यक, पृथक्त्वं नेच्छति, अयमंत्र भावार्थ:- वर्तमानकाळभावि आत्मीयं चच्छति तस्यैवार्थक्रियासमर्थत्वात् स्वधनवन्, अतीतानागतपरकीयानि तु नेच्छति अतीतानागतयोर्विनष्टानुपपन्नत्वात् परकीयस्य व स्वकार्याप्रसाधकत्वादिति । ' तिन्हं सद्दणयाण' मित्यादि, त्रयाणां शब्दनयानां शब्दसमभिरुद्वैभूतानां शः अनुपयुक्तः अवस्तु, अभाव इत्यर्थः, 'कस्मादिति कस्मात्कारणात्, यदि ज्ञः अनुपयुक्तो न भवति, कुत एतद् १, उपयोगरूपत्वात् ज्ञानस्य ततञ्च झोऽनुपयुक्तत्वसंभव एव 'सेत' मित्यादि, तदागमतो द्रव्यावश्यकं, आह-कोऽयमागमो नाम इति उच्यते ज्ञानं कथमस्य द्रव्यत्वं भावरूपत्वात् ज्ञानस्येति, सत्यमेतत् किंत्यागमस्य कारणमात्मा देहः शब्द, द्रव्यं च कारणमुक्तमतस्तत्कारणत्वादागम इति कारणे कार्योपचारात् । ' से किं तं नोआगमती इत्यादि ( १५-१९ ) अथ किं तन्नो आगमतो द्रव्यावश्यकं १, नोआगमतो इत्यत्र आगमसम्वनिले मोसो अहव देसपडिले सहवे जह णसरीरं भव्यस्त य आगमाभावा ॥ १ ॥ फिरियागमुषरंतो आवासं कुगति भावमुण्णोति । किरियाऽऽगमो ण होई तस्स निसेो भवे देसे ॥ २ ॥ नोआगमतो द्रव्यावश्यकं त्रिविधं प्रज्ञतं, तद्यथा शशरीरद्रव्यावश्यकं भव्यशरीरद्रव्यावश्यकं ज्ञशरीरमव्यशरीरव्यविरिकं च द्रव्यावश्यक' से किं तमित्यादि ( १६-१९) प्रश्नसूत्र ज्ञातवानिति : तस्य शरीरं उत्पादकालादारभ्य प्रतिक्षणं शीर्यत इति शरीरं
"
1
~150~
~
द्रव्ये नयाः
॥ १३ ॥