________________
आगम
(४५)
"अनुयोगद्वार'- चूलिकासूत्र-२ (मूलं+वृत्तिः )
................... मूल [१४] | गाथा [१...] ...... पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५चूलिकासूत्र २]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
|
प्रत सुत्रांक [१४] गाथा ॥१..||
श्रीअनु माणगं कामसरे पडितं, ततो सं देवभिहणमं जार्य पेच्छति, ओ वाणरो सपत्तिओ संपहारेति जहा रुक्म्य अवलम्गितुं सरे पढामो जा देव- द्रव्यावश्यहारि प्रचाराला मिहुणर्ग भवामो, तओ पटिताणि, उरालं माणुसजुभलं जार्य, सो भणइ-पडामो जाहे देषजयलगं भवामो, इस्थी बारेती, को जाणति मा ण टाकाधिकार ॥१२॥
होमो देवा, पुरिसो भणति-जइ प होज्जामो कि माणुसत्तणपि णस्सिहिति !, तीए भणिय-को जाणइत्ति, ततो सो सीए वारिग्जमाणोऽथि पडिओ, पुणोषि वाणरो चेव आओ, पच्छा सा रायपुरिसेहिं गहिया, रण्णो भज्जा जाया, इतरोऽवि मायारणहि गहिओ खण्डुओ सिक्खा|वितो, अण्णया य ते मोयारगा रणो पुरओ पेच्छं देति, रायावि सह तीए देवीए पेस्छति, ताहे सो वाणरो देवि निझाएंतो अहिलसति, तो तीए अणुकंपाए वाणरो भणिजो-जो जहा वट्टए कालो, तंतहा सेव वाणरा! । मा वंजुलपरि महो, वाणरा पढणं सर ॥१॥ उपलय: पूर्ववत् , भावहीणाधितभावेषि उदाहरणं, जहाँ काइ अगारी पुत्तस्स गिलाणस्स हेण तित्सकबुभेसयाई मा णं पीलेज्ज ऊणए देइ, पउणति ण तेदि, अहिएहिं मरति बालो, तहाहारे । साम्प्रतमिदमेव द्रव्यावश्यकं नवनिरूप्यते, ते च मूलनया नेगमादयस्तथा चोक्तम्-'णेगम संगह ववहार काजुमुतो चेक होइ घोग्धव्यो । सदे य समभिरूढे एवंभूते व मूळनया ॥१॥' तो 'गेगमस्से' स्यादि (१४-१७) नैगमस्यैकोऽनुपयुक्तो देवदत्तः आगमतः एक व्यावश्यकं द्वाषनुपयुक्ती देवदत्तयशदची आगमतो द्रघ्यावश्यक प्रयः अनुपयुक्ता देवदत्तयझदत्तसोमदत्ताः आगमनो दम्यावश्यकानि, किंबहुना ?, यावन्तोऽनुपयुक्ता देवदत्मादयस्तावत्येव तानि नैगमस्याऽऽगमतो दुव्यावश्यकानि, एवमतीतान्यनागतानि च प्रतिपद्यत इति, नैगमस्य सामान्यविशेषाभ्युपगमप्रधानत्वात् , विशेषाणां च विवक्षितत्वात, आह-एवं सामान्य| विशेषाभ्युपगमरूपत्वात् अस्य सम्यग्दृष्टित्वप्रसङ्गः, न, परस्परतोऽत्यन्तनिरपेक्षत्वाभ्युपगमात् , उक्तं च-दोहिबि णपहिं नीतं सत्थमुलूएण
॥१२॥ तहषि मिळतं । * सविसयपहाणतणेण अण्णोण्णनिरपेक्खो ॥१॥'' एवमेव बबहारस्सबि' एवमेव यथा नैगमस्य तथा व्यवहारस्यापि
C454
दीप
अनुक्रम [१५] ।
~149