SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) .......... मूलं [११-१३] / गाथा [१...] ...... पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५चूलिकासूत्र २]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: | व्यावश्यकाधिकारः प्रत सूत्रांक [११-१३] गाथा NEN श्रीअनु अनवगतार्थादौ गुरु प्रति प्रश्नः प्रतिप्रश्नः मन्थस्य पुनः पुनरभ्यसनं परावर्तन अहिंसालक्षणधन्विाख्यानं धर्मकथा ग्रंथार्थानुचिन्तनमनुप्रेक्षा, हारिहत्तौआइ-आगमतोऽनुपयुक्तो व्यावश्यकमित्येतावतैवामिलपितार्थसिद्धेः शिक्षितादिश्रुतगुणोत्कीर्तनमनर्थकमिति, उच्यते, शिक्षिताविथुत- ॥१०॥ गुणकीर्तनं कुर्वन्निदं ज्ञापयति यह सकलदोषविषमुक्तमपि श्रुतं निगदतो द्रव्यश्रुतं भवति, द्रव्यावश्यक च, एवं सर्व एव ईयादिकियाविशेषः अनुपयुक्तस्य विफल इति, उपयुक्तस्य तु यथा स्खलितादिदोषदुष्टमपि निगदत्तो भावश्रुतमेवमीर्थादयोऽपि क्रियाविशेषाः कर्ममलापगमायेति, एत्व य अवायदसणथं होणक्खरंमि उदाहरण-इह भरहमि रायगिह नगरं, तत्व राया सेणिओ नाम होस्था, तरल पुत्तो पयाणु| सारी चविषद्धिसंपन्नो अभओ णाम होत्था, अण्णचा तेणं कालेणं तेण समपर्ण समणे भगवं महावीरे ह भरहंमि विहरमाणे तंमि णगरे। समोसरिंसु, तत्थ य बहवे सुरसिद्धविणाहरा धम्मसवणनिमित्तं समागञ्छिसु, ततो धम्मकहावसाणे णियणियभवणाणि गच्छताणं एगस्स | विग्जाहरस्स णगामिणीए विजाए एकमक्खरं पम्हमासी, तओ तं वियलविज णियगभवणं गंतुमच्चाएन्तं मधुक इवोप्पणिषयमाणं सेणिए अदक्नु, ततो सो भगवंतं पुरिर्थसु, से व भगवं महावीरे अकहिंस.तं च कहिाजमाण निसणेत्ता सेणियपुत्ते अभए विम्जाहरं एवं लावयासी-जह ममें सामण्णसिद्धिं करेसि ततोऽहं से अक्खर भामि पयाणसारितणओ.सेय कहिंस, ततो से अभए तमक्खर लर्मिस. भाभिचा य विजाहरस्स काहिमततो से य पुण्णविजो तीर विजाए अभयस्स साहणावाचं कहेचा णियगभवर्ण गमिमुसि, एस विडंतो, हा अयमत्योवणओ-जा स विजाहरस्सहीणक्खरदोसणं जहगमणमेव पम्हद्रमासी.मि य अहंते बिहला विक्जा. एवं हीनाक्षरभेदोऽथेलाभेदात् क्रियाभेदादयस्तनो मोक्षाभावस्तदभावे च दीक्षावैयमिति अहियकखरंमि उदाहरणं-पाटलिपुसे पथरे चंगुत्तपुसस्स बिंदुसारस्स पुत्तो असोगो नाम राया, वस्स असोगस्स पुत्तो कुणालो नाम, उजेणी से कुमारमोचीप दिण्णा, मा बुट्टर, अण्णता तस्स रण्णो निवेविसं-जहा कुमारी दीप अनुक्रम [१२-१४] | ~147
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy