SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [११-१३] गाथा ||..|| दीप अनुक्रम [१२-१४) "अनुयोगद्वार"- चूलिकासूत्र -२ ( मूलं वृत्तिः ) मूलं [११-१३] / गाया (1...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः श्रीअनु० हारि वृत्तौ #18 || | पालम्बनं शास्त्रमभिगृह्यते, शिक्षितं भवति, स तत्र वाचनादिभिर्वर्त्तमानोऽपि द्रव्यावश्यक मेति क्रिया, अत्र च 'सुपां लुग' त्यादिना छंदास एन (इति) शिक्षितमित्यपि भवति, तत्र शिक्षितमित्यंतं नीतमधीतमित्यर्थः स्थितमिति चेतसि स्थितं न प्रच्युतमितियावत् जितमिति परिपार्टी कुर्वतो द्रुतमागच्छतीत्यर्थः, मितमिति वर्णादिभिः परिसंख्यातमिति हृदयं परिजेदमिति सर्वतो जितं परिजितं परावर्तनां कुर्वतो यदुत्क्रमेणाप्यागच्छतीत्यभिप्रायः नाम्ना समं नामसमं नाम अभिधानं एतदुक्तं भवति-स्वनामवत् शिक्षितादिगुणोपेतमिति घोषा उदात्तादयः वाचनाचार्याभिहितपापैः समं घोषसमं, अक्षरम्यूनं हीनाक्षरं न हीनाक्षर महीनाक्षरं अधिकाक्षरं नाधिकाक्षरमनत्यश्वरमिति, विपर्य स्तरत्नमाला गतरत्नानीव न व्याविद्धानि अक्षराणि यस्मिंस्तदव्याविद्वाक्षरं उपलाकुलभूमिलाङ्गलवन्न स्वहितमस्पाडितं न मिलितममिडि असदृशधान्यमेलकवत् न विपर्यस्तपदवाक्यमन्यमित्यर्थः असंतपदवाक्यविच्छेदं चेति, अनेकशास्त्रप्रन्यसंकरात् अस्थाननिमन्थनाद्वा न व्यत्याऽऽम्रेडित फोलिकपायसवत् भेरीकंथावचेत्यष्यत्याग्रेडितं, अस्थानादिगन्धनेन व्यत्या मेहितं यथा प्राप्तराज्यस्य रामस्य राक्षसा निधनं गते' त्यादि प्रतिपूर्ण ग्रंथवोऽर्थवत्र तत्र प्रथतो मात्रादिभिर्यत्प्रतिनियतप्रमाणं छंदसा वा नियतमानमिति, अर्थतः परिपूर्ण नाम न साकांक्षमव्यापकं स्वतंत्रं चेति, उदात्तादिघोषा विकलं परिपूर्णपोषं आह-पोषसममित्युक्तं ततोऽस्य को विशेषः ? इति उच्यते, घोषसममिति शिक्षितमधिकृत्योक्तं प्रतिपूर्णघोषं सूचार्यमाणं गृह्यत इत्ययं विशेष: कंठ ओष्ठ कंठोष्टं प्राण्यङ्गत्वादेकबद्धावस्तेन विप्रमुक्तमिति विग्रहः, नाव्यरूपालमूकभावितवत् वाचनया उपगतं गुरुवाचानया हेतुभूतयावा, न कर्णाघाटकेन शिक्षितमित्यर्थः पुस्तकाडा अधीतमिति, स इति सम्व: 'ण' मिति वाक्यालङ्कारे तत्राऽऽवश्यके वाचनया प्रतिप्रश्नेन परावर्त्तनेन धर्मकथया वर्तमानो द्रव्यावश्यकमिति वाक्यशेषः नानुप्रेक्षया व्यावृत्तले ज्यावश्यक, कस्माद् १ अनुपयोगो द्रव्य मिति कृत्या, अनुप्रेक्षा तु तदभावः तत्र ग्रन्थतो शिष्याध्यापनं वाचना ~ 146 ~ " द्रव्यावश्य काधिकारः ॥ ९ ॥
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy