________________
आगम
(४५)
प्रत
सूत्रांक
[१०]
गाथा
दीप अनुक्रम [११]
"अनुयोगद्वार"- चूलिकासूत्र -२ ( मूलं वृत्तिः )
मूलं [१०] / गाथा [१]...]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः
श्रीअनु० हारि. वृचौ
॥७॥
वाक्यालङ्कारे जीवस्य वा यावत्तदुभवानां चावश्यकमिति नाम क्रियते 'सेत' मित्यादि, तदेतन्नामावश्यकमिति समुदायार्थः, अवयवार्थस्वयं 'आवरसति नामं कोई कासति जहिच्छिया कुणति । दीसइ ढोए एवं जह साहिग देवदत्ताची || १ | अनीसुवि केसुवि आवास भणवि एगदव्यं तु । जह अधित्तममिणं भर्गति सप्पस्स आवासं ॥ २ ॥ जीवाण बहूण जहा भणति अगा तु मूसगावासं । अजीवाबिहु बहवो जद्द आवासं तु सदस्सि || ३ || उभयं जीवाजीचा तणिकरणं भांति आवासं । जह राईणावासं देवावासं विमाणं वा ॥ ४ ॥ समुदाएणुभयाणं कप्पावासं भणति इंदस्स । नगरनिवासावासं गामावासं च इत्यादि ॥ ५ ॥ 'से किं' समित्यादि ( १०-१२ ) तत्र स्थापयत इति स्थापना स्थापना चावश्यकं चेति स्थापनावश्यक, आवश्यक त्रतः स्थापनेत्यर्थः, स्थापनालक्षणं चेदं यस्तु तदर्थवियुक्तं तदभिप्रायेण यच तत्करणिः। लेप्यादि कर्म तरस्थापनेति क्रियतेऽल्पकालं च ॥ १ ॥ यत् 'ण' मिति वाक्यालङ्कारे कर्मणि वा यावदावश्यकमिति स्थापना स्थाप्यते, 'सेच ' मित्यादि, तदेतत्स्थापना ऽऽवश्यकमिति समुदायार्थः, अवयवार्थस्स्वयं- 'आवश्य करेन्तो उवणार जे उविजए साहू । तं तह ठवणाया भण्णति साजिमेहिं तु ॥ १ ॥ काष्ठ कर्म काष्टकम् तच कुट्टिमं तस्मिन्, चित्रकम्मे प्रतीतं, पुस्तकम् धीउल्लिकादि वस्त्रपल्लवसमुत्य या संपुटकं मध्यवर्त्तिकालेख्यं वा पत्रच्छेदनिष्कण्णं वा उक्तं च- 'डल्डिंगादि बेल्जियम्मादिनिव्वत्तियं च जाणादि । संपुढगवत्तिलिदियं पत्तच्छेज्जे व पोत्यति ॥ १ ॥ लेप्यकम्र्म्म प्रतीतं, मन्थिसमुदायजं पुष्पमालावत् जालिकावडा, निर्वर्तयन्ति च केचिदतिशयनैपुण्याविवास्तत्राप्यावश्यकवन्तं साघुमित्येवं बेष्टिमादिष्वपि भावनीयं तत्र वेष्टितं वेष्टनकसंभवनानन्दपुरे पूरकवत्, कलाकुशलभावतो वा काली वस्त्रवेष्टनेन चावश्यकक्रियायुक्तं यतिमवस्थापयति परिमं-भरिमं सगर्भरीतिकादिभृतप्रतिमादिवत् संघाविमं कंचुकवत्, अक्ष:-चन्दनकः मराटक:- कपर्दकः, एतेषु एको वा आवश्यक क्रियावान् अनेके का ततः सद्भावस्थापनाया वा असद्भावस्थापनया वा रात्र तदाकारवती सद्भाव
~144~
आवश्यकनिक्षेपाः
॥७॥