________________
आगम
(४५)
प्रत
सूत्रांक
[९]
गाथा
दीप अनुक्रम [७-१०]
"अनुयोगद्वार"- चूलिकासूत्र - २ (मूलं + वृत्तिः)
मूलं [७-९] / गाथा [१]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५] चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः
श्री अनु० हारि. वृत्तौ
॥ ६ ॥
इहाधिकृतानुयोगविषयीकृतशास्त्रनाम आवश्यकश्रुतस्कन्धाध्ययनानि नाम च यथार्थीदिभेदात् त्रिविधं तद्यथा-यथार्थमयथार्थमर्थशून्यं च तत्र यथार्थ प्रदीपादि अयथार्थ पलाशादि अर्थशून्यं ङित्यादि, तत्र यथार्थे शास्त्राभिधानमिष्यते, तत्रैव समुदायार्थपरिसमाप्तेः, यतएवमतस्तनिरूपयन्नाह' तम्हा आवस्वयं ' इत्यादि, ( ७-१० ) तस्मादावश्यकं निक्षेप्स्यामीत्यादि उपन्याससूत्रं प्रकटार्थमेव चोदकस्त्वाह-'खंधो नियमयणा अज्झवणावि य ण धवइरिता । तन्हा ण दोविज्झा अण्णतरं गेण्ड घोदेति ॥ १ ॥' आचार्यस्त्वाह' खंधोत्ति सत्यनामं तस्स य सत्थस्स भेद अज्झयणा । फुड भिण्णत्था एवं दोन्ह गद्दे भणति तो सूरी ॥ १ ॥' साम्प्रतं यदुक्तं 'आवश्यक निक्षेप्स्यामी' त्यादि, रात्र ज न्यतो निक्षेपमेदनियमनायाह- ' जत्थ' गाहा (१-१०) व्याख्या यत्र जीवादी वस्तुनि यं जानीयात् कं १-निक्षेप, न्यासमित्यर्थः, यत्तदोनित्याभिसंबंधात् तनिक्षिपेत् निरवशेषं समयं यत्रापि च न जानीयात्समयं निक्षेपजाऊं 'चतुरकं' नामादि भावान्तं निक्षिपेत् तत्र, यस्माद् व्यापकं नामादिचतुष्टयमिति गाथार्थः 'से किं त' मित्यादि ( ८-१० ) प्रश्नसूत्रं, अत्र 'से' शब्दो मागधदेशी प्रसिद्धः अथशब्दायें वर्त्तते, अथशब्दश्च वाक्योपन्यासार्थः तथा चोक 'अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलेोपन्यासार्थप्रतिवचनसमुचयेषु, किमिति परिप्रश्ने, तदिति सर्वनाम पूर्वप्रक्रान्तावमर्शि, अतोऽयं समुदायार्थ:-अथ किं तदावश्यक १, एवं प्रश्ने सति आचार्यः शिष्यवचनानुरोधेनाद राधानार्थ प्रत्युच्चार्य निर्दिशति| अवश्य कर्त्तव्यमावश्यकं, अथवा गुणानामावश्यमात्मानं करोतीत्यावश्यकं यथा अंतं करोतीत्यंतकः, प्राकृतशैल्या वा 'वस निवास' इति गुणशून्यमा• त्मानमावासयति गुणैरित्यावासकै, चतुर्विधं प्रज्ञप्तं चतस्रो विधा अस्येति चतुर्विधं प्रशनं-प्ररूपितं अर्थतस्तीर्थाः सूत्रतो गणधरैः, तद्यथा नामावश्यकमित्यादि, 'से किं तु' भित्यादि (९-११) वत्र नाम अभिधानं नाम च तावश्यकं च नामावश्यक, आवश्यकाभिधानमित्यर्थः, इद्द नान्न इदं लक्षणं यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयं च नाम यादृच्छिकं च तथा ॥ १ ॥ यस्य वस्तुनः 'ण'मिति
~143~
आवश्यक. निक्षेपाः
11 & 11